Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
शब्दावतुरोयखडे शब्दाप्रामास्थवादः ।
बनियो गातेरप्रयोजकत्वात् किन्नु स्वतन्वेच्छखेति न्यायेम(१) रचैव कमनियामिका, मानिशानन्तराभिधानध्यापकतायामुपधुण्यते अन्यथा मादृश्यलिङ्गक-पदलिङ्गकानुमितेरपि लिजामविधया ज्ञानमामान्यस्थानुमितिकरणतया वा अनुमानत्वेन तदुपणीव्यत्वस्य भादृश्य जानव-पदज्ञानत्वावच्छेदन मावान उपमान-सम्दयोः पूर्वमनुमाननिरूपनेऽपि किं विनिगमकमिति प्राडरिति संक्षेपः ।
लक्षण-स्वरूप- प्रामाण्य मिरूपणय प्रतिसातत्वात् प्रथमतो लक्षणं निरूपयति, 'प्रयोगेति 'प्रयोगहेतुभूत' प्रथगकारणीभतं, चदर्थनवजाम' यत् अर्थविषयकतान्यज्ञानं, नान्यः ‘प्रमाणं शब्दः' इत्यग्वयः, 'प्रमाणं शब्दः' इति लक्ष्य निर्देशः, अन्यथा 'सम्रपदस्य लक्षणानर्गतत्वे, प्रमाणमामान्यस्य लक्ष्यतापत्तौ अर्थान्तरायाप्योरापक्ते:(२) प्रथमतो येम केनापि प्रमाणेन वार्वाक्यार्थज्ञानं ततो वाक्यार्थज्ञानशाम ततः परस्य वाक्यार्थज्ञानं भवविति वाक्यार्थ जानेछा ततो वाक्यार्थज्ञानरूपेष्टमाधनतामानात वाक्य इका(५) ततो वाकारूपेष्टमाधमताजामात् रुनिसाध्यताजानमहकतात. कण्ठाभिधामादौ चिकीर्षा ततः कण्डाभिघातादिमाधिका कण्ठा
(१) खतन्त्रेच्छम्य पर्थनुयोगानहत्यमिति न्यायेनेत्यर्थः । (१) स्वर्थान्तरं धनाकाजिताभिधानं, प्रमाण सामान्यम्य लक्ष्यत्वे धमाकाजितस्य शब्दानिरिक्षप्रमाणस्याभिधानापत्तिरिति भावः। प्रमाणसामान्यस्य लक्ष्यत्वे प्रमाणसामान्यान्तर्गतप्रत्यक्षादी प्रयोगहेतुभूतार्थ
सत्वज्ञानजन्यशब्दत्वाभावादण्याप्तिरिति तात्पर्यम् । (२) तिसाध्यवाक्ये रचा इति ख०।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 510