SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ शब्दावतुरोयखडे शब्दाप्रामास्थवादः । बनियो गातेरप्रयोजकत्वात् किन्नु स्वतन्वेच्छखेति न्यायेम(१) रचैव कमनियामिका, मानिशानन्तराभिधानध्यापकतायामुपधुण्यते अन्यथा मादृश्यलिङ्गक-पदलिङ्गकानुमितेरपि लिजामविधया ज्ञानमामान्यस्थानुमितिकरणतया वा अनुमानत्वेन तदुपणीव्यत्वस्य भादृश्य जानव-पदज्ञानत्वावच्छेदन मावान उपमान-सम्दयोः पूर्वमनुमाननिरूपनेऽपि किं विनिगमकमिति प्राडरिति संक्षेपः । लक्षण-स्वरूप- प्रामाण्य मिरूपणय प्रतिसातत्वात् प्रथमतो लक्षणं निरूपयति, 'प्रयोगेति 'प्रयोगहेतुभूत' प्रथगकारणीभतं, चदर्थनवजाम' यत् अर्थविषयकतान्यज्ञानं, नान्यः ‘प्रमाणं शब्दः' इत्यग्वयः, 'प्रमाणं शब्दः' इति लक्ष्य निर्देशः, अन्यथा 'सम्रपदस्य लक्षणानर्गतत्वे, प्रमाणमामान्यस्य लक्ष्यतापत्तौ अर्थान्तरायाप्योरापक्ते:(२) प्रथमतो येम केनापि प्रमाणेन वार्वाक्यार्थज्ञानं ततो वाक्यार्थज्ञानशाम ततः परस्य वाक्यार्थज्ञानं भवविति वाक्यार्थ जानेछा ततो वाक्यार्थज्ञानरूपेष्टमाधनतामानात वाक्य इका(५) ततो वाकारूपेष्टमाधमताजामात् रुनिसाध्यताजानमहकतात. कण्ठाभिधामादौ चिकीर्षा ततः कण्डाभिघातादिमाधिका कण्ठा (१) खतन्त्रेच्छम्य पर्थनुयोगानहत्यमिति न्यायेनेत्यर्थः । (१) स्वर्थान्तरं धनाकाजिताभिधानं, प्रमाण सामान्यम्य लक्ष्यत्वे धमाकाजितस्य शब्दानिरिक्षप्रमाणस्याभिधानापत्तिरिति भावः। प्रमाणसामान्यस्य लक्ष्यत्वे प्रमाणसामान्यान्तर्गतप्रत्यक्षादी प्रयोगहेतुभूतार्थ सत्वज्ञानजन्यशब्दत्वाभावादण्याप्तिरिति तात्पर्यम् । (२) तिसाध्यवाक्ये रचा इति ख०।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy