Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 17
________________ या निशामनवस्यापि तचः atra aratव संस्कारा अर्थविषयक arrerana च वारणसम्भवादिति वाच्यम् । यथासचि वैषम्योमावात्। एतच जायमानशब्दस्य प्रमाणत्वपचे, शब्दम प्रमाणपत्रे तु तादृशः जम्यविषयक ज्ञानत्वं खचणमवसेचम् । मोनोऽव्यातिः यदा कदाचित् येन केनचित् क्रमgratefenaria aeropन मौनिना अर्थक्रमेणानुसन्धोषattarai ne च यस्मिन्नर्थे यदर्थांशे प्रमाणमन्दत्वं - तदर्थप्रकारकयथार्थज्ञानजन्यावं नाति तादृशज्ञानam after reafterत् उचारकस्य च तादृशज्ञानाभाएवं वच वा यदर्थबोधयिषया वाक्यसुचरितं श्रोचा भ्रमेण लचणादिना वा तदितरोग्यासः तच श्रोतु वनता मायाप्रामायापन्तिद्विशेभ्य-तैप्रकारकज्ञानजन्यलाभावात् एवं शुकारिते पथथा मितीत्यादिवाऽन्याभिः प्रतवाक्यार्थानभिज्ञतया दर्द वाकां मुखयाधनमिति jereenaraiदेव तेन तदाक्यप्रयोगादिति चेत्, न तेषापौवादुमान्यतया लक्षणमन्वयात् । चैत ffer fractaresोग्यवाक्यस्यापि करणात् वज्ञयंशे प्रमाणत्वापति एवमौवरीयतादृशज्ञानजन्यतथा घटमानयेत्या बुदामोनaritart करण वशे प्रमाणलापतिरिति वाच्यम् । वऋिनेति भागस्य (९) तदंशे प्रमाणावस्येष्टत्वात् सिञ्चतीतिभागस्य (१) वशिनेति भागे इति ल० ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 510