Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 13
________________ तत्वचिन्तामयी भजत्या न प्रत्यक्षानन्तरमनुमाननिरूपनानुपपन्तिः(१) । 10 का ओषधौ परं इन्तीति प्रश्न दशभुलसदृशौषधी ज्वरं हन्तीत्युसरे उपमित्या ज्वरहरणकार्य-कारणभावग्रहः तचोपमितेः भकिपदाविषयकत्वेन शाब्दधीकरणत्वाभावादुमितित्वमपि प्रमाणविभाजकशाब्दधीकरणत्वानियतमिति वाच्यम् । उपमितेः शकिभाषविषयकावनियमेन(२) तवानुमानादिनैव कार्यकारणभावपहादिति। एतेनोपमानफलस्योपमितेरनिदेशवाक्यज्ञानात्मकशब्दपालस्यातिदेशवाक्यार्थज्ञानस्य उपजीवकतथा फलतः शब्दोपणीवकलस्योपमाने सत्त्वात् शब्दनिरूपणानन्तरमुपमाननिरूपणापत्तिरित्यपि प्रत्युक्त, निरुक्षस्वरूपोपजीवकताया एव प्रमाणान्तराभिधाने प्रयोजकतया पलत उपजौवकत्वम्य तदप्रयोजकत्वात, यदबतरं यनिरूपणं तनिष्ठतदुपजीवकताया एव लाघवात् तब भयोजकतया फलनिष्ठफलनिरूपितोपजौवकतायाः कारणानन्तरं कारणाभिधाने प्रयोजकावासम्भवाञ्च, फलमिडफलोपजीवकतायाः কালিগুল-জালিছমিনলালাবাদ না অৰি সম্বৰधेन कारणनिष्ठत्व-कारणनिरूपितत्वाभ्युपगमेऽतिप्रसङ्गात् गौरवाच्च । अतएवानुमानदौधितौ फन्तत इति विहाय स्वरूपतश्चेत्युक्तमिति सम्प्रदायः। नण्यास उपजौव्योपजौवकभावयोस्तुल्यत्वेऽपि न इतिः श्राम (१) चामत्वेन 'धनु मतित्वेन कार्यकारणभावात् प्रत्यक्षत्यव्यापकोपजीव्यता__निरूपितोपजीवकत्वं अनुमानन्याज्ञतसिसि सात्पर्य्यम् । (२) प्रतिविषयकत्वनियमेनेति खः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 510