Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 200
________________ परि. ४ सू. १० ] स्याद्वादरत्नाकरसहितः अन्वयव्यतिरेकाभ्यां खल्वेवमवगम्यते यपदार्थ पूर्वको वाक्यार्थ इति । यो हि मानसादपचाराच्छ्रुतेष्वपि पदेषु पदार्थान्नावगच्छति नावगच्छत्येवासौ वाक्यार्थम् । यस्त्वभूतेष्वपि पदेषु प्रमाणान्तरतः पदार्थाजानीयाजानात्येवासौ वाक्यार्थम् । यदाह - " पश्येतः श्वेतिमारूपं हेपाशब्दं च श्वतः || खुरविक्षेपशब्दं च वेतोऽवो धावतीति ५ घः ॥ १ ॥ दृष्टा वाक्यविनिर्मुक्ता न पदार्थाद्विना क्वचित् ॥ " इति । आरूपमव्यक्तं रूपम् । तेन गुणिविशेषो न प्रत्यक्षेणावसीयत इत्यर्थः । तदेवं वाक्यार्थबुद्धिः पदार्थप्रतीति न व्यभिचरति तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हति । अपि च, अनन्यलभ्यः शब्दार्थः प्रसिद्धः । लभ्यते च समभिव्याहारान्यथानुपपत्त्या पदाना १० मन्वितार्थपराणां स्वाभिधेयार्थरूपसमवेतान्वितावस्थाप्रत्यायनं लक्षगया । न हि पदानि समभिव्याहृतानि स्वाभिधेयप्रत्ययमात्रे पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्रप्रत्यायनाय प्रवर्तन्ते । प्रतिपित्सितं खल्वेते प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अनुभुत्सितावबोधने त्वनन्वयविषयवचनतया नामी लौकिकाः परीक्षका १५ इत्युपेक्षेरन् । न च भूयो भूयः समधिगतं परे पदार्थमात्रं बुभुत्सन्ते । तस्मादधिगतमर्थमवगमयितुमनसो न समभिव्याहरन्ति वृद्वा: पदानि । तदयं समभिव्याहारः पदानामनधिगतार्थप्रत्यायन युक्तस्तमन्तरेणानुपपद्यमानस्वाभिधेयसमवेतामनधिगतचरीं समन्वितावस्थां लक्षयति । तदुक्तम् - " विशिष्टार्थी प्रयुक्ता हि समभिव्याहृतिर्जने " इति, २० वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति हि स्थितिः " इति च । अथ पदार्थाः प्रत्येकं वाक्यार्थमवगमयेयुः समुदिता वा । नाद्यः पक्षः, गौरित्युक्तेऽपि वाक्यार्थप्रतीतिप्रसङ्गात् । यावन्तश्च पदार्थास्तावन्तो वाक्यार्थाः प्रतीयेरन् । अथ प्रत्येकमध्येकमेव वाक्यार्थं बोधयति । तदाऽऽवृत्त्या तत्प्रतीतिप्रसक्तिः । नापि द्वितीयः । समुदितानां तेषाम- २५ १ मी. श्ला. वा. वा. अ. लो. ३५८।३५९ । " Aho Shrut Gyanam" ६७१

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256