Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ४ सू. १० ] स्याद्वादरत्नाकरसहितः निश्चयात् । अथानेकप्रतिपत्तभिर्विभिन्नदेशतयोपलभ्यमानत्वाद्कारादीनां नानात्वं कथ्यते । तन्न । विभिन्नदेशतयोपलभ्यमानेनादित्येनानेकान्ताद्विभिन्नदेशतयोपलम्भश्चैषां व्यञ्जकध्वन्यधीनो न स्वरूपभेदनिबन्धनः । तथा हि --" नित्यत्वं व्यापकत्वं च सर्ववर्णेषु संस्थितम् ॥ प्रत्यभिज्ञानतो मानाद्वाधसङ्गमवर्जितात् ॥ १॥ यो ५ यो गृहीतः सर्वस्मिन्देशे शब्दो हि दृश्यते । न चास्यावयवाः सन्ति येन वर्तेत भागशः ॥ २ ॥" यो यो गृहीत इति । अस्य भावार्थः । नास्त्यसौ देशो यत्र शब्दो नावगम्यते । यो यो देशो गृहीतः सर्वत्राऽस्यावगमात् । ततोऽसावात्मादिवद्विभुरिति । " शब्दो वर्तत इत्येव तत्र सर्वात्मकश्च सः ।। व्यञ्जकध्वन्यधीनत्वात्तदेशे १० स च गृह्यते ॥ १॥" शब्दो वर्तत इति । न भागशः कृत्स्नपरिसमाप्त्या च शब्दो वर्ततेऽपि तर्हि शब्दो वर्तत इत्येवाऽस्याविशेषितं वृत्तिमात्रमातिष्ठामहे यतः शब्दो वर्तत इत्येवेति वृत्तौ यद्भवति तदाह तत्रेति । तत्र वृत्तिप्रकारे । सर्वात्मकः शब्दो वर्तत इत्येतावदेव भवति । नाधिकं किञ्चिद्भागवृत्तिः कृत्स्नपरिसमाप्तिर्वा । निर्भागस्य तस्य १५ भागवृत्तेर्व्यापिनश्च कृत्बपरिसमाप्तेरभावादिति पूर्वार्धस्यार्थः । “ ने च ध्वनीनां सामर्थ्य व्याप्तुं व्योम निरन्तरम् ॥ नैवावच्छिन्नरूपेण नाऽसौ सर्वत्र गृह्यते ॥ १ ॥ ध्वनीनां भिन्नदेशत्वं श्रुतिस्तत्रानुरुध्यते ॥ अपूरितान्तरालत्वाच्छब्देऽप्यविभुतामतिः ॥२॥ गतिमद्वेगवत्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः २० शब्दमायातमिव भन्यते ।। ३॥' अथैकेन भिन्नदेशतया उपलम्भाद्वादीनां घटादिवन्नानात्वम् । नैवमपि । आदित्येनैवाऽनेकान्तात् । दृश्यते टेकेनादित्यो भिन्नदेशा न चैतावताऽसौ नाना । अथ युगपदेकेन भिन्नदेशतयोपलब्धेरिति विशिष्योच्यते। तथाऽप्यनेनैवाऽनेकान्तः ।
१ मी. श्लो. वा. शब्दनित्यताधिकरणे श्लो. १७१।१७२ । २ ' असंभवात्' इति भ. पुस्तके पाठः। 2 मी. श्लो. वा. शब्दनित्यत्वाधिकरणे श्लो. १७३-१७६।
"Aho Shrut Gyanam"

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256