Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. सू. १०] स्याद्वादरत्नाकरसहितः पृथिव्यादिना कथंचित्पृथिव्याद्यवस्थानान्यथानुपपत्त्यैवास्तीत्यनुमीयते । ततश्च प्रागचे चानुपलब्धेरसिद्धत्वादनैकान्तिकत्वाभाव इत्युच्यते । प्रत्यभिज्ञानवलाच्छब्दोऽप्यस्तीत्यवगम्यते । पुनश्च विनाशकारणाभावादिति । ततश्च तयैवोपलच्या तद्विपरीतमनुमानं विरुध्यत इति । एतदपि न क्षोदशमम् । एकत्वस्वरूपत्वस्य गगनेऽप्यसिद्धत्वात् । ५ तत्खल्वेकस्वरूपं सत्स्वगोचरविज्ञानजननैकस्वरूयं तद्विपरीतं वा भवेत् । यदि तज्जननैकस्वरूपम् । तदा तस्य न खननाद्यनन्तरमेवोपलब्धिः । किन्तु पूर्वमपि स्यात् । तद्विपरीतस्वभावत्वे कदाचनाप्युपलम्भो न भवेत् , विशेषाभावात् । विशेषे वा तदेकरूपताव्याहतिः । प्रत्यभिज्ञानाच्छन्दे प्राक्सत्त्वप्रतीतिश्च च्छिन्नोद्भिन्नकररुहकुन्तलादा- १०. वपि समाना । यदप्प्रवादि प्रत्यक्षत्र चास्य श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात्सुप्रसिद्धमित्यादि । तदप्यसम्बद्धम् । प्रत्यभिज्ञानम्येन्द्रियान्वयव्यतिरेकानुविधायिदर्शनस्मरणान्वयव्यतिरेकानुविधायित्वेन तस्य पूर्व प्रसाधितत्वात् । प्रत्यक्षतायां चास्यातीतकालसम्बद्धत्वेन शब्दनिर्णायकत्वायोगः । सम्बद्धवर्तमानार्थग्राहित्वावन्मते प्रत्यक्षम्या १५ तदयोगे वा कथं योगिप्रत्यक्षाधिक्षेपो भवतः शोभते । प्रत्यक्षत्वेऽप्यस्य तद्वदतीताद्यर्थग्राहकत्वाविरोधात् । समर्थितं च प्रागेवाऽस्य विस्तरेणाप्रत्यक्षत्वम् । यदप्युक्तमेवं प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इत्यादि । तदप्यवधम् । शब्दनित्यत्वग्राहकप्रत्यभिज्ञानस्यानन्तरमेव निराकृतत्वात् । यदपि न्यगादि विवादाध्यासितः २० काल एतद्गादिसम्बद्धः कालत्वादित्यादि । तदपि प्रलापमात्रम् । गादेरुच्चारणादनन्तरं विनाशस्य प्रत्यक्षप्रतिपन्नत्वेन प्रतिपादनात् । नित्यत्वसाधकानुमानम्य प्रत्यक्षविक्षिप्तपक्षत्वेनागमकत्वात् । विद्युदादेरपि चैवं नित्यत्वं स्यात् । तथा हि विवादाध्यासितकाल एतद्विद्युदादिसम्बद्धः कालत्यादिदानीन्तनकालवत् । प्रतीतिबाधाऽन्यत्रापि २५ समाना । नित्यः शब्दः श्रावणवादित्याद्यपि विचारपराङ्मुखम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256