Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २६ कल्पः। असति करिकेसरिकलापकल्पे कथं न स्यात्। तस्य पदार्थपञ्चतयीवृत्तित्वेन स्वीकृतत्वात् । असतश्च तदन्यतरत्वाभावात् । नापि तृतीयः । एकान्तवादीनां सदसद्रूपताया अनभ्युपगमबाधितत्वात् । नापि चतुर्थः । यतोऽयमत्राभिसन्धिः । स्वरूपेण तन्न सन्नाप्यसत्सत्तासम्बन्धातु सदिति । दुरभिसन्धिस्यम् । विधिप्रतिषेधयोरन्यतरतिरस्कारनान्तरीयत्वात् । यस्त्वत्र व्योमशिवस्यैव तदयुक्तम् । निष्ठासम्बन्धयोरेककाल. त्वाभ्युपगमात् । तथा हि पदार्थानां स्वकारणसम्बन्ध एवोत्पत्तिर्न पूर्वसत्त्वं सत्कार्यवादप्रतिषेधादिति । यश्च कन्दलीकास्य अनित्येषु तु
प्रागसत एव सत्ता कारणसामर्थ्यात् । न च खरविषाणादिषु प्रसङ्गः । १० तदुत्पत्तौ कस्यचित्सामर्थ्याभावादिति समाधिः । सोऽपि न सुधीसमा
धये । एवमप्यसति वस्तुनि समवाय इति पक्षस्यैव कक्षीकारात् । तत्र च प्रोक्तो दोषः । प्रसङ्गविपर्ययाभ्यां च बाध्यते । असति सत्तासमवायस्तत्सदेवेति प्रसज्यते । यथा व्योम । सत्तासमवायश्चाभ्युपगतः
पटादिकार्येषु । अथ न तेषां सत्त्वमिष्यते । भवतु तर्हि विपर्ययः । १५. यदसन्न तत्र सत्तासमवायः । यथा व्योमकमले । असन्ति हिं विवा
दास्पदपटादीनीति । न सत्तासमवायादपि कार्य सद्यतस्तथाभूतं कारणेषु समवेयात् । नाप्यसत्तत्र समवैति । असतः खपुप्पस्येव केचिदपि समवायासम्भवात् । उभयरूपमित्यादिपक्षद्वयं त्वनन्तरदृषितैतादृशपक्षद्वयवद्दषणीयम् । किंच यदि स्वकारणेषु समवायः कार्यत्वम् । तदा समवायस्यानित्यताप्रसक्तिः । कादाचित्कत्वात् । अथ नायं कादाचिस्कः । तर्हि घटादिकार्यमपि कथं कादाचित्कं स्यात् । तल्लक्षणभूतस्य स्वकारणसमवायस्य सदा सत्त्वात् । अथ नास्य सदा सत्त्वे कारणरूपोपाधिमानेव ह्ययं कार्यत्वमुच्यते । तघ्यावृत्तौ च नायं तदुपाधिमान् । यथा दण्डव्यावृत्तौ पुरुषो न दण्डीति । न चोपाध्यभावे विशषे
१' अभिसन्धेः' इति भ. पुस्तके पाठः । २ ' च ' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242