Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सु. २६] स्याद्वादरत्नाकरसहितः अथ स्यादेवं प्रसङ्गः, यदि बुद्धिपूर्चिका प्रवृत्तिरीयोपादेयजिहासो
पादित्से, परानुजिवृक्षया प्रवृत्तिसम्भवादिति चेत् । परानुनहेच्छयेश्वरस्य प्रवृक्तिस्त्यिस्य पक्षस्य एवं तर्हि परार्थनासौ प्रवृत्तः सदा सर्वजन्तूनां
खण्डनम् । सुखमेव जनयेन्न दुःखम् । धर्माधर्मसह. कारिणः कर्तृत्वात्सुखं च दुःखमप्यसौ जनयतीति चेत् । ५. न तर्हि परानुजिघृक्षयाऽसौ प्रवत्तते, अपि तु सहकारिवशात् । यदा यत्र सन्निहितसह कारिकारणमिष्टमनिष्टं वा तत्तदा तत्र जनयतीत्यभ्युपगमात् । परानुजिघृक्षया हि प्रवृत्तिः सत्यपि दुःखहेतुसन्निधाने तं विनिवर्त्य सुखमेव निष्पादयेत् । अथ धर्माधर्मयोः सुखदुःखफलोपभोगेन प्रक्षयादपवर्ग: स्यादिति सुखं' च दुःखमपि करोति । तस्य १०. हि संसारात्प्राणिनो मोचयिप्यामीति परोपकारार्थैव प्रवृत्तिः । मुक्तिश्च प्राणिगणानां धर्माधर्मप्रक्षयात् । तत्प्रक्षयश्च स्वफलोपभोगमन्तरेण न सम्भवतीत्यपारकरुणाकूपारः परमेश्वरस्तथाविधयातनाशरीरादिकरणे प्रवर्तत इति चेत् । ननु धर्माधीवपीश्वरव्यापारनिप्पादनीयावन्यथा वा । आद्यपक्षे धर्माधर्मों निष्पाद्य पुनस्तयोः क्षयकरणे वरमुत्पत्ति- १५ रेव न कृता । तावुत्पाद्य पुनर्विनाशयन्प्रक्षालिताशुचिमोदकपरित्यागन्यावानुम्मरणादीश्वरो न भौतादतिरिच्यते । कथं वा प्राकृतजनवेद्यामपि " प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् " इत्यप्यजानानः सर्वज्ञोऽसौ । धर्माधर्मोत्पत्तावीश्वरस्य तु व्यापाराभावे तद्विनाशेऽपि न व्यापारः स्यात् । धर्माधर्मवत्सुखदुःखयोरपीश्वरव्यापारम- २० न्तरेणैव कारणान्तरादुत्पत्तेः । फलोपभोगेन धर्माधर्मयोः क्षयसम्भ
वात् । न हीश्वरस्यापि सुखदुःखफलोत्पादनादन्यद्धर्माधर्मक्षयकर्तृ। त्वम् । धर्माधर्मयोरनीश्वरकार्यत्वे च सर्वो हेतुरीश्वरसिद्धयेऽभिहितोऽनैकान्तिकः स्यात् । प्राणिनां चापवर्गनिष्पादनार्थमीश्वरस्य प्रवृत्ती
१ . सुखवत् ' इति भ. पुस्तके पाठः । २ “ धर्मार्थ यस्य वित्तेहा तस्यापि न शुभावहा' इति पूर्वार्धम् । पञ्चतन्त्रे पृ. १५..
"Aho Shrut Gyanam"

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242