Book Title: Subhashit Padya Ratnakar Part 05
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
- १७३
आहारनीहारविधिस्त्वदृश्यः१३ । कुलादिबीजं सर्वेषां ३२ इक्ष्वाकुकुलसंभूताः ६ । कृतकृत्योऽयमाराद्धः ११५ इत्येकादश सोपाङ्गा- २६ कृतसमस्तजगच्छुभवस्तुता२४ इमांसमक्षं प्रतिपक्षसाक्षिणा४८
क्षणं सक्तः क्षणं मुक्तः ५१ इष्टानिष्टवियोगयोगहरणी ६४
क्षिप्येत वाऽन्यः सदृशीउत्पादपूर्वमग्रा- २६
___ क्रियते वा ४३ उत्सर्पिण्यामतीतायां ११
क्षोणी क्षान्त्या क्षिपन्तः ६१ उदधाविव सर्वसिन्धवः ७१
खे धर्मचक्रं चमराः सपाद-१५ उपासकान्तकृदनु- २६
ख्यातोऽष्टापदपर्वतः ७० उभयदिसि जक्खजक्खिणि३०
गन्धधूपाक्षतैः स्रग्भिः ९४ ऋतूनामिन्द्रियार्थाना- १५
गन्धाम्बुवर्ष बहुवर्णपुष्प- १५ ऋषभाद् भरतो जज्ञे
गरुडो गन्धर्वो यक्षेट् ऋषभो वृषभः श्रेयान् ५
८ एतस्यामवसर्पिण्या- ५
गुरुर्भिषग् युगादीश- ८१ एतावत्येव तस्य ११५
चउदेवी समणी उद्धट्ठिया २० ऐन्दवीव विमला कलाऽनिशं२३
चक्कधरी गरुडंका- ३१
चक्रेश्वर्यजितबला ऐन्द्रश्रेणिनता प्रतापभवनं ६५ कमलोदरकोमलपादतलं ८४
चलनकोटिविघट्टनचञ्चली ८६ कल्पद्रोरपि कल्पद्रुः ५७
चित्रं चेतसि वर्तते श्रुतिरियं२९ कल्याणपादपारामं ९०
चैत्यवन्दनतः सम्यक् १०८ किं कर्पूरमयं सुधारसमयं ५९ छत्तत्तयउतारं किं पीयूषमयी कृपारसमयी६४ । जगत्त्रयाधार ! कृपावतार!७३
३०

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210