Book Title: Subhashit Padya Ratnakar Part 05
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
१७८
संसाररूपः सुबृहन्नुदन्वा- ७२ । सदानन्दमय ! स्वामिन् ! ११० सदा योगसात्म्यात् ३७ सद्भावप्रतिपन्नस्य ५६ सद्भोगलीला न च रोग
- कीला ५५ समस्तभुवनत्रयप्रथन- २५ सयं पमजणे पुन्नं १०७ सरसशान्तिसुधारससागरं ७१ सर्वज्ञदेवस्य च नाम- १०३ सर्वज्ञस्त्वं जिनवरपते ! ५० सर्वज्ञो जितरागादि- ७४ सर्वारिष्टप्रणाशाय ११६ सर्वोऽपि याच्यते गत्वा ११३ साग्रे च गव्यूतिशतद्वये १४ सा जिह्वा या जिनं स्तौति १०५ सार्वभौमोऽपि मा भुवं ९७ सिंहासणु बिंबाओ ३० सुग्रीवश्च दृढरथः ६ सुनिश्चितं नः परत्तन्त्र- ६३ सुनिश्चितं मत्सरिणो जनस्य ४७
सुपार्श्वश्चन्द्रप्रभश्च ५ सुप्रभातं सुदिवसं १०१ सुमतिः शिवगतिश्चैवा- ११ सुरासुरा अप्यतुलप्रमाणं ८३ सुरासुराणां सर्वेषां ७५ सुवर्णवर्णं गजराजगामिनं ८० सूरः सुदर्शनः कुम्भः ७ स्फुटं च जगदालम्ब ! ११२ स्याद्वाद्यभयदसाः २ स्वकण्ठपीठे कठिनं कुठारं ४७ स्वकृतं दुष्कृतं गर्हन् ११३ स्वयं जानासि हे देव ! ५७ स्वयम्प्रभश्च सर्बानुभूतिः १२ स्वर्गस्तस्य गृहाङ्गणं सह-१०४ खर्गापवर्गदो द्रव्य- १०६ हस्तात् प्रस्खलितं १२० हिंसाद्यसत्कर्मपथोपदेशाद् ४२ हितोपदेशात् सकलज्ञ
क्लप्तेः ४३ हित्वा प्रसादनादैन्यम् ११५ हृषीकेश ! विष्णो ! जगन्नाथ !
जिष्णो ! ३९

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210