Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
विवृति-दीपिकालङ्कता ।
जगदीशी
एव, - चैत्रान्यत्व शिष्टै तद्दण्डाभावप्रतियोगिप्रतियोगित्व हेत्वधिकरणीभूतचैत्रानुयोगिकत्वोभयाभावविरहात्तादृशदण्डाभावस्य
लक्षणाघटकतया
ऽतिव्याप्तिः स्यात् —,
- तदुपादाने तु चैत्रान्यत्वविशिष्टैतद्दण्डत्वावच्छिन्नप्रतियोगिकत्वस्याभावादेव तत्रोभयाभावसम्भव इति नातिव्याप्तिरिति भावः ।
"
यदि च ' प्रतियोगिता प्रत्याश्रयं नानैव, न त्वेके 'ति मतं, तदा चैत्रान्यत्व-विशिष्टदण्डत्वावच्छिन्नं यचैत्रावृत्तिदण्डनिष्ठं प्रतियोगित्वं तदाश्रयप्रतियोगिकत्व, हेत्वधिकरणी भूत चैत्रानुयोगिकत्वो भयाभावस्य संयोगसामान्य एव सत्त्वात् 'निरुक्त' पदं विनाऽपि नातिव्याप्तिः सम्भवतीति तन्मतसाधारण्येनातिव्याप्ति रक्षणार्थमुक्तम्-एतदिति[शि० २१२ पृ० ] |
२१३
विटति:
प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिकत्वस्य लक्षणघटकत्वे तु साध्यता - वच्छेदकीभूते संयोगे हेत्वधिकरणचैत्रानुयोगिकत्वसत्त्वेऽपि, -चैत्रान्यत्ववैशिष्टयैतद्दण्डत्व-धर्मद्वयावच्छिन्न प्रतियोगि कत्वविरहेणो भयाभावसत्त्वात्साध्याभावस्य लक्षघटकतया नातिव्याप्तिरिति भावः ।
-
साध्यघटकैतत्पदप्रयोजनमाह-यदि चेति । तथा च 'चैत्रान्यत्वविशिष्टदण्डवानेतण्डा' दिल्युक्तौ प्रतियोगिताया आश्रयभेदेन भिन्नत्वमिति मंते प्रतियोगितावच्छेदकावच्छिन्नार्थक 'निरुक्त' पदं परित्यज्य - केवलप्रतियोगित्वाश्रयप्रतियोगिकत्वविवक्षणेऽपि नातिव्याप्तिः, साध्यतावच्छेदकीभूतसंयोगसामान्ये, — एतद्दण्डाधिकरण चैत्रानुयोगिकत्वसत्त्वेऽपि—चैत्रान्यत्वविशिष्टदण्डाभावीयं यच्चैत्र - मैत्रावृत्तिदण्डनिष्ठप्रतियोगित्वं, तदाश्रयचैत्राद्यवृत्तिदण्ड प्रतियोगिकत्वविरहादेवोभयाभावसत्त्वेन साध्याभावस्य - 'चैत्रान्यस्वविशिष्टदण्डाभावस्य - लक्षणघटकत्वादत - एतद्दण्डस्य साध्यत्वानुसरणं ।
तथा च सति तादृशाभावीयं यदेतद्दण्डनिष्ठप्रतियोगित्वं तदाश्रयत्वमेतद्दण्ड एव न त्वन्यत्रेति, - 'निरुक्त' पदं विना भवत्यतिव्याप्तिरिति भावः । न च प्रतियोगिभेदे प्रतियोगिताया भिन्नत्व' मिति मतावलम्बने 'संयोग्येतत्वा' दित्यत्राव्याप्तिः, एतद्वक्षाऽनुयोगिकसमवाये संयोगाभावप्रतियोगित्वाश्रयजलादिवृत्तिसंयोगप्रतियोगिकत्वविर -
दीपिका
कत्वात्, तविवेशे च – पर्वतानुयोगिकस्वरूपे साध्य प्रतियोगिक सम्बन्धत्वविरहानातिव्याप्तिरित्याहुः ।

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286