Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
जगदीशी - सिद्धान्त-लक्षणम् ।
न च गगनत्वानवच्छिन्नत्वं यत् साध्यतावच्छेदकातिरिक्तसाध्यवृत्तिधर्मावच्छिब्रत्वमेतदुभयाभावस्य प्रतियोगितायां निवेशनीयत्वात् गगनाभावमादायैव लक्षणसमन्वय इति वाच्यम् । प्रमेयस्य तादात्म्येन साध्यतायां गगनत्वादिहेतावव्याप्यापत्तेः, अत्र गगनाभावस्य लक्षणाघटकत्वात् ।
न च गगनत्वानवच्छिन्नेत्यत्रावृत्तिमात्रवृत्तिधर्मानवच्छिन्नेति वक्तव्यमिति तत्र महाकालाद्यभावमादाय लक्षणसमन्वयसम्भव इति वाच्यम् । गगनाद्यन्यतमस्य तादात्म्येन साध्यतायां तादृशान्यतमत्व हेतावव्याप्त्यापत्तेः, तत्र चालनीन्यायेन गगनादीनामभावस्य साध्यमात्रे सत्त्वात् ।
न च यथोक्तदोषेणैवावच्छेदकत्वानुधावनं कर्तव्यमिति तादृशकल्पस्य निर्दो - स्वमिति वाच्यम् । गगनरूपतादृशान्यतमाभावमादायानवच्छेदकत्वानुसरणेऽपि दोषतादवस्थ्यादिति ध्येयम् ॥ २० ॥ * पर्वते महान सीयवह्निवृत्तित्वविशिष्टजातिमदभावमादायाव्याप्तिवारणाय शुद्धसाध्यतावच्छेदककस्थले अवच्छेदकतायां निरवच्छिन्नत्वं घटे पटसमवेतत्ववि - शिष्टजातिमदभावमादायाव्याप्तिवारणाय यद्रूपेण साध्यतावच्छेदकतेत्यादिकमुक्तं
।
૨૫૮
जगदीशेन
अथ स्वानवच्छिन्नानुमितिविधेयतावच्छेदकताकधर्मानवच्छिन्नत्वस्यावच्छेदकतयां निवेशेनैव सामञ्जस्ये द्विविधविशेषणमनुचितं ।
न च प्रमेयविशिष्टवत्त्वान् धूमादित्यादौ तादृशधर्माप्रसिद्धिरिति वाच्यम् । तत्र तावतापि साध्यतावच्छेदकतावच्छेदकतदितराप्रसिद्ध्या दोषवारणाय पारिभा षिकेतरत्वं वक्तव्यमिति चेत् — मयापि तत्र पारिभाषिकस्य स्वीकर्त्तव्यत्वेन क्षत्यभावादिति वदन्ति ।
वह्निमान् धूमादित्यादौ अवच्छेदकत्वानिरूपकत्वरूपनिरवच्छिन्नत्वापेक्षया यथोक्तातिगुरुतरनिवेशेऽनुमितिव्याप्तिज्ञानकार्यकारणभावस्य महागौरवमिति शब्दक्यस्याकिञ्चित्करत्वमिति ॥ २१ ॥
* यद्रपानवच्छिन्नं साध्यतावच्छेदकत्वं तदवच्छिन्नावच्छेदकत्वानिरूपकत्वस्य तादृशप्रतियोगितायां निवेशेनैव सामञ्जस्ये कृतं द्विधा निवेशनेन ।
* न च वह्नित्वधूमत्ववदुभयवान् वह्नेरित्यादावतिव्याप्तिर्वह्नित्वत्वावच्छिन्नं यत् साध्यतावच्छेदकत्वं तस्य धूमत्वत्वा नवच्छिन्नत्वेन तदवच्छिन्नावच्छेदकताक प्रतियोगित्वस्य लक्षणाघटकत्वेन तादृशोभयवदभावस्य धर्त्तुमशक्यत्वादिति वाच्यम्, साध्यतावच्छेदकतासामान्यं यद्वपानवच्छिन्नमित्यस्य विवक्षितत्वात् ।
अत्र केचित्, -शुद्ध साध्यतावच्छेदककस्थले कार्यकारणभावगौरवभयेन, द्विविधा • कारानुमित्यापत्तिभयेन च द्विधा निवेशनम् । न चावच्छेदकतासम्बन्धेन साध्यताबच्छेदकत्वाभाववद्धर्मानवच्छिन्नावच्छेदकत्व विवक्षणेणैव लाघवमिति वाच्यम्, ताशसंसर्गस्य वृत्त्य नियामकत्वात्तदवच्छिन्नप्रतियोगित्वाप्रसिद्धेः ।

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286