Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
२२८
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी यद्वा,-"स्वावच्छेदकताघटकसम्बन्धेन यादृशप्रतियोगितावच्छेदकानधिकरणं हेत्वधिकरणं, तादृशप्रतियोगितासामान्ये, यद्धर्मावच्छिन्ना
विवृति तथा च स्वामित्वेन धनसाध्यकद्रव्यत्वहेतौ व्यभिचारिणि वृत्त्यनियामकस्वामित्व. सम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धया लक्षणघटकस्य समवायादिना धनाऽभावस्य धननिष्ठप्रतियोगिताया धनत्वावच्छिन्नत्ववत्त्वेऽपि,-स्वामित्वसंसर्गाऽतिरिक्तसमवायाद्यनवच्छिन्नत्वविरहवत्त्वेनोभयाभावसत्त्वात्स्वामित्वेन द्रव्यत्वव्यापकधनत्वावच्छिन्नसामानाधिकरण्यमादायातिव्याप्त्यापत्तेरित्यर्थः ।
वृत्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकस्वेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगितावच्छेदकतायाः सर्वानुमतत्वस्यावश्यं स्वीकरणीयतया निरुक्तलक्षणमन्यथा व्याचष्टे-यद्वेति । स्वावच्छेदकेति । तथा च प्रतियोगिवच्छेदकता. घटकसम्बन्धेन यादृशप्रतियोगितावच्छेदकस्यानधिकरणं हेत्वधिकरणं. तादृशप्रतियोगितासामान्ये,-साध्यतावच्छेदकयद्धर्मावच्छिन्नावच्छेदकतानिरूपितत्व,-साध्यतावच्छेदकयत्सम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वोभयाभावस्तादृशतत्सम्बन्धेन तादृशतद्धर्मावच्छिन्नस्य हेतु व्यापकत्वं', तद्व्यापकसामानाधिकरण्यं हेतौ 'ध्याप्ति'रिति विवक्षितमित्यर्थः ।
अस्ति च संयोगेन वह्वयादेधूमादिव्यापकत्व, समवायेन वह्निमतोऽभावस्य प्रतियोगितावच्छेदकताघटकसमवायसम्बन्धेन तादृशप्रतियोगितावच्छेदकस्य वढेर. नधिकरणहेत्वधिकरणपर्वतादिवृत्तितादृशाभावप्रतियोगितायां, वह्नित्वावच्छिन्नावच्छे. दकतानिरूपितत्वस्य विद्यमानत्वेऽपि, साध्यतावच्छेदकसंयोगावच्छिन्नावच्छेदकतानिरूपितत्वविरहेणोभयाभावसत्वात् । 'घटवान्महाकालत्वा'दित्यत्र च समवायादिना घटवतोऽभावमादायैव निरुक्तरीत्या लक्षणसमन्वयः ।
स्वामित्वसम्बन्धेन धनसाध्यकचैत्रत्वहेतुकस्थले,-स्वामित्वेन 'धनवान्नास्ती'त्यभावो न लक्षणघटकः, तदीयप्रतियोगितावच्छेदकताघटकस्वामित्वसम्बन्धेन धनसम्बन्धिताया एव चैत्रे सत्त्वात् , अपि तु समवायादिना धनवदभाव एव तथा, तदीयप्रतियोगितावच्छेदकताघटकसमवायसम्बन्धेन धनानधिकरणचैत्रवृत्तितादृशाभावीयप्रतियोगितायां धनत्वावच्छिन्नावच्छेदकतानिरूपितत्वसत्त्वेऽपि,स्वामित्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वविरहेणोभयाभावस्याक्षततया स्वामित्वेन धनत्वावच्छिन्नस्य चैत्रत्वव्यापकत्वं बोध्यम् ।
गुरुधर्मावच्छिन्नप्रतियोगितावच्छेदकत्वानुपगमे,-संयोगेन प्रमेयवह्नित्वाव

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286