Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१६६।।
ooooooooooooooooooo
17777
मंसं इमं मुत्तपुरीसमीसं, सिंघाणखेलाइ य निज्झरंतं ।
सूत्रम् एयं अणिच्चं किमियाण वासं, पास नराणं मइबाहिराणं ॥३१४।। व्याख्या-'मांसं इमं०' मांसमत्रास्तीति मांसं-शरीरं, इदं चर्मचक्षुषोरपि प्रत्यक्षम् । किं विशिष्टम् ? मूत्रपुरीषमिश्रम् । शिंघाणनिष्ट्यूतादि च निःक्षरत् । एतच्चानित्यं- क्षणविनश्वरम् । तथा कृमिकानां- गण्डूपदाद्यनेकविधरसजजन्तूनां वासः-स्थानं । तदेवंविधमपि किं वर्तते ? पाशमिव पाशम्, इह परस्त्र च बन्धहेतुत्वात् । नराणां मतिबाह्यानामिति ।।३१४|| एनमेवार्थं भावयन्नाह
पासेणं पंजरेण य, बझंति चउप्पया य पक्खी य ।
इह जुवइ पंजरेणं, बद्धा परिसा किलस्संति ||३१५॥ व्याख्या-'पासेणं०' सुबोधा ॥३१५|| क्लेशमेव दृष्टान्तद्वारेण प्रकटयन्नाह
सीयं च उण्हं च सहति मूढा, इत्थीसु सत्ता अविवेयवंता ।
इलाइपुत्तुब चयंति जाई, जीयं च नासंति य रावणुव्व ॥३१६।। व्याख्या-'सीयं च उन्हं० तत्रायमिलापुत्रदृष्टान्त:
इलावर्धनपुरे जितशत्रुनृपः । उलनामा श्रेष्ठी । तस्य भार्या धारणी । तयोरिलादेव्याराधनात्तद्दत्तपुत्रोऽपीलापुत्रनामा यौवने पित्रा दुर्ललिताख्यायां गोष्ठ्यां क्षिप्तः । एकदा स शरदि वने क्रीडितुं गतो नटस्य लजकाख्यस्य 47 ॥१६६।।
do000000000000000cbchodbodbacbodgodochodox
For Private and Personal Use Only

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218