SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१६६।। ooooooooooooooooooo 17777 मंसं इमं मुत्तपुरीसमीसं, सिंघाणखेलाइ य निज्झरंतं । सूत्रम् एयं अणिच्चं किमियाण वासं, पास नराणं मइबाहिराणं ॥३१४।। व्याख्या-'मांसं इमं०' मांसमत्रास्तीति मांसं-शरीरं, इदं चर्मचक्षुषोरपि प्रत्यक्षम् । किं विशिष्टम् ? मूत्रपुरीषमिश्रम् । शिंघाणनिष्ट्यूतादि च निःक्षरत् । एतच्चानित्यं- क्षणविनश्वरम् । तथा कृमिकानां- गण्डूपदाद्यनेकविधरसजजन्तूनां वासः-स्थानं । तदेवंविधमपि किं वर्तते ? पाशमिव पाशम्, इह परस्त्र च बन्धहेतुत्वात् । नराणां मतिबाह्यानामिति ।।३१४|| एनमेवार्थं भावयन्नाह पासेणं पंजरेण य, बझंति चउप्पया य पक्खी य । इह जुवइ पंजरेणं, बद्धा परिसा किलस्संति ||३१५॥ व्याख्या-'पासेणं०' सुबोधा ॥३१५|| क्लेशमेव दृष्टान्तद्वारेण प्रकटयन्नाह सीयं च उण्हं च सहति मूढा, इत्थीसु सत्ता अविवेयवंता । इलाइपुत्तुब चयंति जाई, जीयं च नासंति य रावणुव्व ॥३१६।। व्याख्या-'सीयं च उन्हं० तत्रायमिलापुत्रदृष्टान्त: इलावर्धनपुरे जितशत्रुनृपः । उलनामा श्रेष्ठी । तस्य भार्या धारणी । तयोरिलादेव्याराधनात्तद्दत्तपुत्रोऽपीलापुत्रनामा यौवने पित्रा दुर्ललिताख्यायां गोष्ठ्यां क्षिप्तः । एकदा स शरदि वने क्रीडितुं गतो नटस्य लजकाख्यस्य 47 ॥१६६।। do000000000000000cbchodbodbacbodgodochodox For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy