Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 191
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० 11१७०॥ विश्वसनीयेन निरूपयताम् । तेऽपि तथैव चकुस्तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथावसरं विहितवत्यः । असौ पुत्रैः पृष्टः पूर्वविक्षितचेता अपवदति । नैता मम किंचित् सम्यक् कुर्वन्तीति । तैश्च प्रत्ययिकवचनादवगततत्त्वैर्यथा सम्पचर्यमाणोऽपि वार्धक्याद्रोरुद्यते । अतस्तैरप्यवधीरितोऽन्येषामपि कथावसरे तद्दनस्वभावतामा चचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनाप्यपगीतो वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः 8 सुखितेऽपि स्वजनवर्गे दुःखितकष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः स्वकार्ये कनिष्ठाल्लोकात् पराभवमाप्नोतीति । तथा रोगाश्च दुःखम् । यथा आमयैः शूलदाहाचैर्वातपित्तादिसंभवैः । पीड्यन्ते प्राणिनो नित्यं, कटुतीक्ष्णौषधादिभिः ।।१।। तथा मरणानि अकृतसुकृतानां भयोत्पादकत्वाद् दुःखरूपाणि दुःखानुबन्धीनि वा, यथाआउं संविल्लंतो सिढिलंतो बंधणाइं सव्वाइं । देहटिइं मुयंतो ज्झायइ कलुणं बहुं जीवो ।।१।। इक्कंपि नत्थि जं सुट्ठ सुचरियं जह इमं बलं मज्झ । को नाम दढक्कारो मरणंते मंदपुन्नस्स ।।२।। तथा- कथं दुष्कृतकर्माणः सुखं रात्रिषु शेरते मरणान्तरिता येषां नरके तीव्रवेदना | चशब्दादेवत्वमपि दुःखं । यथाकह तं भण्णइ सुचिरेणवि जस्स दुक्खमल्लियह । जं य मरणावसाणे भवसंसाराणुबंधिं च ।।१।। ततः किमित्याह- अहो इत्याश्चर्ये, दुःखो हु-दुःखरूप एव संसास्चतुर्गतिभ्रमणरूपः । यत्र क्लिश्यन्तेक्लेशमनुभवन्ति जन्तव इति ॥३२२।। एवं संसारस्वरूपं परिभाव्य तद्हेतुकर्मपरिहारार्थमाह ||१७०॥ bodoodoodboc For Private and Personal Use Only

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218