Book Title: Shauchnirnay Trayambakiya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - आ. विप्रस्य विंशतियोजनांतरं क्षत्रियस्य चतुर्विंशतियोजनांतरं वैश्यस्य नि. सच्छूद्रस्य च त्रिंशद्योजनांतरमसच्छूद्रस्य षष्टियोजनांतरं ज्ञेयम् // पक्षांतराणि तु उक्तपक्षानुसारेण ज्ञातव्यानि // 54 // अत्रायं निष्कर्षः-यानि एकगोत्रविषयकजननमरणातिक्रांताशौचानि तानि जायापतिभ्यामुभाभ्यामविशेषणानुष्ठेयानि // यानि पुनर्भगिनीमातुलादिभिन्नगोत्राशौचानि तेषु जायापतिमध्ये यत्संबंधं यत्तत्तेनैवानुष्ठेयं नोभाभ्यामिति // 55 // आहिताग्नेमत्रवद्दाहदिनमारभ्य पुत्रादिभिराशौचं कार्यम् // 56 // आहिताग्नौ प्रोषिते मृते मंत्रबहाहात्पूर्वं पुत्रादीनां नाशौचं संध्यादिकर्मलोपश्च नास्ति // 57 // अनाहिताग्नेस्तु मरणदिनमारभ्य पुत्रादिभिराशौचं कार्यम् // 58 // अथ 6 रात्रौ जनने मरणे वारात्रिं त्रिभागां कृत्वाऽऽद्यभागद्वये चेत्पूर्वदिनं तृतीयभागे चेदुत्तरदिनमारभ्याशौचं कार्यम् // अर्धरात्रात्प्राक् पूर्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22