Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 409
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [म... १८८ वेदान्तदीपे व्यः" इत्यत्र वेदितव्यतयोपदिष्टः सालथतन्त्रसिद्धः पुरुषः, उत परमात्मेति संशयः।पुरुषएव प्रकृतिवियुक्त इति पूर्वः पक्षः १ “यस्य वैतत्कर्म"इति पुण्यपापरूपकर्मसम्बन्धितयोपलक्षितत्वात्। राद्धान्तस्तु १“यस्य वैतत्कर्म"इति कर्मशब्दस्य क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् कृत्स्नं जगद्यस्य कार्यम्, स परमपुरुष एव वेदितव्यतयोपदिष्टो भवतीति । सूत्रमपि व्याख्यातम् ॥१६॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्याख्यातम् ।। २"एवमेवैष प्रज्ञात्मै तैरात्मभिर्मुझे" इत्यादिभोक्तृत्वरूपजीवलिङ्गात् , ३"अथास्मिन्प्राण एवैकधा भवति" इति मुख्यप्राणलिङ्गाच्च नायं परमात्मेति चेत्-तस्य परिहारः प्रतर्दनविद्यायामेव व्याख्यातः-पूर्वापरप्रकरणपर्यालोचनया परमात्मपरमिदं वाक्यमिति निश्चिते सति भन्यलिङ्गानि तदनुगुणतया नेतव्यानीत्यर्थः ॥ १७ ॥ ननु १"तौ ह सुप्तं पुरुषमाजग्मतुः" इति प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनादिना शरीरेन्द्रियप्राणाद्यतिरिक्तजीवात्मसद्भावप्रतिपादनपरमिदं वाक्यमित्यवगम्यत इत्यत उत्तरं पठति अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ तुशब्दश्शङ्कानिवृत्त्यर्थः । जीवसङ्कीर्तनम् अन्यार्थम्-जीवातिरिक्तब्रह्मसद्भावप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्यामवगम्यते । प्रश्नस्तावजीवप्रतिपादनानन्तरं १ "वैष एतद्वालाके पुरुषोऽशयिष्ट' इत्यादिकः सुषुप्तजीवाश्रयविषयतया परमात्मपर इति निश्चितः। प्रतिवचनमपि३ “अथास्मिन्प्राण एवैकधा भवति" इत्यादिकं परमात्मविषयमेव । सुप्तपुरुषाश्रयतया हि प्राणशब्दनिर्दिष्टः परमा. स्मैव४"सता सोम्य तदा सम्पन्नो भवति" इत्यादिभ्यः। जैमिनिग्रहणमुक्तस्यार्थस्य पूज्यत्वाय । अपिचैवमेक-एके वाजसनेयिनः इदमेव बालाक्यजातशत्रुसंवादगतं प्रश्नप्रतिवचनरूपं वाक्यं परमात्मविषयं स्पष्टमधीयते? "कैष एतत्" इत्यादि ५'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते” इत्येतदन्तम् ॥ १८ ॥ इति वेदान्तदीपे जगद्वाचित्वाधिकरणम् ॥ ५ ॥ १. कौषी, ४-१८ ॥ ४. छा. ६-८-१॥ ५. न. ४-१-१७॥ ३. कौषी. ४-१९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465