Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
वाक्यान्वयाधिकरणम्. १“आत्मनस्तु कामाय" इत्यस्य जीवात्मपरत्वेऽपि १"आत्मा वा अरे द्रष्टव्यः"इति तु परमात्मविषयमेवातत्रायमर्थः-यस्मात्पत्यादीनामिष्टसम्पतये तत्परवशेन पत्यादयः प्रियत्वेन नोपादीयन्ते, अपित्वात्मेष्टसम्पत्तये स्वतन्त्रण स्वप्रियत्वेनोपादीयन्ते ; तस्माद्य एवाऽत्मनो निरुपाधिकनिर्दोपनिरवधिकप्रियः परमात्मा स एवहि द्रष्टव्यः न दुःखमिश्राल्पमुखदुःखोदर्काः परायत्ततत्तत्स्वभावाः पतिजायापुत्रवित्तादयो विषयाः-इति । अस्मिंस्तु प्रकरणे जीवात्मवाचिशब्देनापि परमात्मन एवाभिधानात् १"आत्मनस्तु कामाय" १“आत्मा वा अरे द्रष्टव्यः" इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ ॥१९॥
मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाहप्रतिज्ञासिद्देलिङ्गमाश्मरथ्यः । १।४।२०॥ ___ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेरिदं लिङ्गम् , यज्जीवात्मवाचिशब्दैः परमात्मनोऽभिधानम्-इत्याश्मरथ्य आचार्यों मन्यतेस्म । यद्ययं जीवः परमात्मकार्यतया परमात्मैव न भवेत् तदा तद्यतिरिक्ततया परमात्मविज्ञानादेतद्विज्ञानं न सेत्स्यति।२ "आत्मा वा इदमेक एवाग्र आसीत्" इति प्राक्रसृष्टेरेकत्वावधारणात् , ३ "यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति" इत्यादिभिर्ब्रह्मणो जीवानामुत्पत्तिश्रवणात्तस्मिन्नेव लयश्रवणाञ्च जीवानां ब्रह्मकार्यत्वेन ब्रह्मणैक्यमवगम्यते।अतो जीवशब्देन परमात्माभिधानमिति ॥ २० ॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥४॥२१॥
३. मु. २.१-१॥
२. ऐतरेये. १-१-१॥
50
For Private And Personal Use Only

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465