SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रदेविन् वि० देविनी । [५] दिन- नि । कारिणि स्त्रियाम् अक्षद्यू त्रि० यन्त्र दिव- किप् । पाशकादिक्रियाकारिणि, क्लीवे च । अक्षरा स्त्री० अक्ष- (चक्र) धुर्- (अग्र) अक्षधूर्त्त ५० धुर्व-क्त श्रच धृतं ७० इति प्रसिदो हते च । अवधूर्त्तिल पु० अथ (शकट) घुर्व-तिल | हुये | अक्षपटक पु० व्यवहारनिर्णेतरि । ( न्याय दर्शनप्रवर्त्तक चक्राङ्गे । 1 भु यंत्र- (व्यवहार) पट - खुल् । अक्षपाद पु० यज्ञ - ( चक्षुः) पाद ब० । गौतमे सुनौ । यत्र (चक्र) पाद (अवयव) ६० । अक्षम त्रि० म अच् न० त० | यशक्ते । ब० । चमारहिते । अक्षमा स्त्री० चम अङ् न०त० । ईर्ष्यायाम्, असहने च । अक्षमाला स्त्री० श्रच - माला ६० । जपमालायाम् । [वि अन्य पु०न० चि अञ् । चयाभावे | ब | नाशरहिते, चयन्य े च अनया स्त्री० सोगवारे अमावास्यातिथौ, रविवारे सप्तम्यां कुजवारे चतुर्थ्याञ्च । वंशा वैशाख शुक्ल तृतीय 2 1 - Acharya Shri Kailassagarsuri Gyanmandir ६० । चक्राये | द्यतकारिणि, शाखोट For Private And Personal Use Only > याययपि । 1 अक्षय न० अन्नयाय हितम् यच्चय + यत् । श्राद्धशेषे देवे टतमधुयुक्त जले, अक्षय च । [णि न० | अक्षर पु० क्षर-ग्रच् न० त० | यकारादिवर्णे । नाशशून्ये वि० । अक्षरचण ( न ) लि० अचरेण वित्तः शेर+चण ( न ) | बेदके । अक्षरचुञ्च, त्रि० अक्षरेण वित्तः अक्षर+चुञ्च ु । लेखके ! अक्षरजीवक त्रि० अन्तर - जीव- खल् । व लेखनोपजीविनि, ि पाम् अचरजीविका । अक्षरजोविन् त्रि० अक्षर जीव-गिनि इत० । वर्णलेखनोपजीविनि, स्त्रियाम् व्यचरजीविनी | [ न्यादौ । अक्षरतूलिका स्त्री० अक्षर - तुलिका ६० । वलेखनद्रव्ये लेखअक्षरवाट पु० न चरतोति श्रचरः वट-त्रेष्ट षञ् । बाहुयुद्धभूमौ । अक्षर संस्थान न अबर-संस्थान ६० । वर्णविन्यासे । बहु ० ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy