Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 7
________________ सूत्रयितुचरितं। न्यायव्याकरणाखिलशास्त्रांभोधिमथननिस्सारितसमाधिशतकजनेंद्रप्रभृत्यद्भुतप्रथरमः स्वशेमुषीप्राखयस्वर्वितदुर्वादिनागनिनदः सततसुतपःश्रीसमालिंगितवदनसदनोऽन्वीख्यो विभुः पूज्यपादो भूषांचके खावतारमाहात्म्येन शकाब्दचतुःशत्यंते काटकदेशस्थकोलंगलामिधं नगरं। वर्तते स जनकोऽस्य जात्या विप्रो नाम्रा च माधवमट्टो माता च देवीव श्रीदेवी। यदा चायं प्रभुर्निविण्य समाजप्राह संसारतकरी जैनी दीक्षा, ययौ तदा गुरुदत्तया देवनंदीत्याख्यया ख्यातिं जगतीतले । तत् प्रमाणीकुर्वन्नास्ते निम्नस्थोऽयं श्लोकः । यो देवनंदिप्रथमामिधानो बुद्ध्या महत्या च जिनेंद्रबुद्धिः। स पूज्यपादोऽजनि देवतामिर्यत्यूजितं पादयुगं तदीयं ॥ प्रभोरस्य मतिगतिप्राचुर्यप्रभावाजिनेंद्रबुद्धिर्देवसंदोहप्रपूजितपादयुगलत्वात्पूज्यपाद इति चाख्ये प्रसिद्धि जग्मतुर्विद्वत्समाजे । परं मौलिकी तु पूर्वोक्तैव । संप्रतीयते तज् जैनेंद्रमहाव्याकरणस्य मंगलाचरणोच्चारिताद्यश्लोकश्ले. थेन । तथाहि- लक्ष्मीरात्यंतिकी यस्य निरवद्यावभासते। देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे ॥ प्राक्प्रोल्लिखिताभिधायमलस्य ख्याताववतरति श्रुतिदेशं भिन्नभिन्नावाख्यायिकाः । समजनि स्वामिनोऽस्य महत्यारेका कदाचिज्जितघातिकर्मचतुष्टयत्वान्निखिलावबोधकतामधिगतस्य निर्मूलितारेकस्य जिनस्य साधितसर्वसत्त्वशत्वे सिद्धांते। तां दूरीकर्तुकामो निष्कामोऽयं महात्मा सततसमस्तावबोधकभास्करभानुविघटितासद्ज्ञानस्तोमे विदेहाख्ये क्षेत्रे गगनेन गंतुं मतिं विदधे। जातश्च तत्र संदृश्य सार्वसर्वज्ञपादपद्मं समुन्मूलितसंदेहसंदोहः । विद्वत्ततिना तत एव समाख्यायि जिनेंद्रबुद्धिरिति नाना। तत्कृतव्याकरणग्रंथश्च शब्दार्णवेत्यपरनामसद्भावेऽपि जैनेंद्रेत्याख्यया। वीतरागस्यास्य चरगरजस्पर्शप्रभाववशीभूतं कालायसं कल्याणं कल्पते स्मातोऽधिगतवान् द्वितीयां पूज्यपादेति समाख्यामयं विभुः । श्रूयते चेदमपि यद्विदेहात्प्रत्यावर्तितस्य शरीरशोषणं सुघोरं तपस्तप्यमानस्यास्य विभोः सततनीरसभोजनस्वादनात् क्षुत्तषाद्यनेकविधपरीषहसहनाच्च नेत्रद्वंद्वं खकार्यकरणसामर्थ्यराहित्यं गतं । कदाचित्समियायायं वनवासदेशीयराजावासभूमिवंकापुरस्थं सुप्रसिद्धमाहात्म्यं श्रीशांतिनाथजिनभवनं । तत्र भगवद्भक्तिप्रवाहपरिप्लुतस्तथा स्तोतुमारभत येनास्याशु सकलसत्सरूपपदार्थदर्शनप्रवणं नेत्रद्वंद्वमजायत। ततश्च समुद्भुतसमस्तदेशपर्यटनशक्तिः कृतधोपदेशकरणभक्तिः संचचाराखिलावनितलं, समुद्भासयन जैनी सत्खरूपपदार्थपंक्तिं, विघटयन् नानाजनजनितासज्ज्ञानांधकारं येन शतशः सहस्रशश्चासन्मार्गगा मिनो मानवाः सन्मार्गमुररीकृत्य प्रतिपेदिरे कृतकृत्यतां । समुन्मूलितारातिवर्गो निष्कंटकिताधिराज्यो गंग कुलतिलकायमानो दुर्विनीतकाभिधो राजाधिगम्य राजपीटं शशासेशवीय ४७८ तमसंवत्सरात ५१३ तमाब्दपर्यनं धरामिमां, स्वीचकार सोऽपि दुर्विनीतकोऽस्य शिक्षया सुविनीयतां । रचितग्रंथाः। यदयं प्रध्नाति स्म न्यायव्याकरणकाव्यवद्यकाध्यात्माद्यखिलविषयसंसूचकाग्नैकान् ग्रंथान , समनुमीयतेऽतोऽस्यासीदखिलतंत्रखतंत्रता। समपश्लोकितं च केनापि जैनेंद्रं निजशब्दभागमतुलं सर्वार्थसिद्धिः परा सिद्धांते निपुणत्वमुद्धकवितां जैनामिषेकः स्वकः । छंदः सूक्ष्मधियं समाधिशतकं स्वास्थ्यं तदीयं विदा माख्यातीह स पृज्यपादमुनिपः पृज्यो मुनीनां गणैः ॥ प्रसिद्धिमनल्पामावहंति तद् प्रथितग्रंथेषु जैनेंद्रव्याकरणसर्वार्थसिद्धि (तत्त्वार्थसूत्रटीका ) जैनामिक-समाधिशतक-इष्टोपदेशाः । तर्कयंति च केचिद् बौद्धसंन्यासिजिनेंद्रबुद्धिकृतपाणिनीयसूत्रकाशिकाक्वितेरपि निमीतृलमस्मिन् परं तमामसाम्याद भ्रांतिमंतरा नास्त्यन्यद् । न हि दृश्यते सति स्वनिर्मितव्याकरणग्रंथे तद्विवृति विहायान्यव्याकरणविवृतिकरणेन तच्चिकीर्षापूरणं । को धीमान् विद्यमाने खद्रव्येऽन्यस्मादणमावहेत् । जैनेंद्रव्याकरणं । मोदयतींद्रचंद्राद्यष्टव्याकरणान्यतमं शब्दार्णवापरामिधं व्याकरणग्रंथमिदं खसर्वांगपूर्णत्वेन सर्वेषामेव संस्कृतसाहित्यज्ञातॄणां मनांसि । न हीदमुपलब्धान्यव्याकरणग्रंथसदृशं प्रलंबितसूत्रसूत्रितमिष्टिवार्तिकत्रुटिकादिसंसा

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 305