SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ तनादयः। सं. अर्थः अर्थः १२१ थुड । संवरणे १२२ स्थुड । १२३ स्फर । १२४ स्फुर १२५ घुड 9 vr स्फुरणे उत्सर्ग १२७ मुड མ ཡ ཤཱ ཀྐཱ ཀྐུ ཀྵ sn – ཤཱ ཀྐ ཀྐཱ ཀྐཱ ཀྐཱ ཡྻོ ཨུ । संघाते १२८ १२९ तृड १३० स्फल १३२ णू १३३ धू १३४ गु १३५ ध्रु निमज्जने चलने संचयप स्तवने विधूनने पुरीषात्सर्गे गतिस्थैर्ययोः एते मवंतः स. धु: ७ युजि! योगे ८ दिर्जु दीप्तिदेवनयोः हिंसानादरयोः एते मितः १० निइन्ध दप्तिी ११ खिदौ दैन्ये १२ दिौड् विचारे जितः १३ कृती वेष्टने १४ शिष्ल विशेषणे १५ विष्ल संचूर्णन १६ उभंजो भामर्दन १७ भुजो रक्षाशनयोः १८ तृह । हिंसने १९ हिसि । २० उन्दी वेदने २१ अंजू गतिव्यक्तिम्रक्षणेषु २२ तंचू संकाचन २३ अविजी भये २४ वृजी वर्जने २५ पृची संपर्चने एते इति रुधादयः भव करणाः शब्दे १३८ गुरी उधमने व मंवतः - वीडे - व्यायामे १४. जुषा प्रीतिसेवनयोः १४१ विजीडो भयचलनयोः १४२ लजीडो १४३ लसृजीको । १४४ वजोङ् संगे १४५ रभौङ् रामस्ये १४६ उप्ल तोङ् प्रीती स्तिा इति तुदादयः शविकरणाः विस्तार दाने ~~r more तनुञ् षणुञ् क्षणुञ् ) क्षिणुञ्ज ऋणुञ् तृणुञ् घृणुञ् हिसायां गतो अदने दप्तिौ वितः याचने बोधने रुधिों वनुङ् मनु ९ भिदिओं ३ छिदिशैं रिचिों विचिों शुदिों आवरणे विदारणे द्वेधीकरणे विरचने पृथग्भावे संप्रेक्षणे इति तनादय विकरणाः धवः -
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy