Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 9
________________ १ पा. १ आ. शब्दकौस्तुभः । पत्तिशरीरम् ॥ १ ॥ रामं रामेण रामाय हरये हरौ हरीनित्यादौ परिनिष्ठिते रूपे कियानशो द्रव्यादिवाचक कियांश्च कर्मत्वादेरित्यस्य विनिगन्तुमशक्यतया राममित्यादिपरिनिष्ठित पदमेव वाचकं कर्मवादिविशिष्टस्योत पदस्फोटपक्षः ॥ २ ॥ द. धीदं हरेव विष्णोवत्यादावपि विनिगमनाविरहतौल्यांद्वाक्यमेव विशिष्टार्थे शतमिति वाक्यस्फोटः ॥ ३॥ एका पट इति वदेकं पदं वाक्यं वेत्यबाधितप्रतीतेर्वर्णातिरिक्तमेव पदं वाक्यं वा अ. खण्डं वर्णव्यंग्यम् । एकत्वप्रतीतिरौपाधिकीति चेत् । पटेपि तथा त्वापत्तेः । कः पदार्थोसाविति चेत् । भावः । भावविशेषेषु क्वान्तर्भवतीति चेत् । त्वत्परिभाषितेषु द्रव्यादिषु मान्तर्भूत् । नत्थे. तावता प्रमाणसिद्धं प्रत्याख्यातुं शक्यते । अनियतपदार्थवादे गौरवमिति चेत् । व्यक्तीयत्ता तवापि नास्ति । उपाधीयत्ता तु सर्वैःसुवचा ।भावत्वाभावत्वाभ्यां नित्यत्वानित्यत्वादिना वा विभजनात्।भावविभाजकोपाधयस्तु घटविभाजकोपाधिवदेवानावश्यकाः । अस्मिंश्च पक्षद्वये वर्णा अप्यनावश्यकाः। नन्वनुभवसिद्धास्तइति चेत् । व्यञ्जकध्वनिविशेषोपहितस्फोट एव ककाराद्यात्मना व्यवह्रियतइत्यभ्युपगमात् । भाट्टमते तारो मन्दो गकार इतिवत् अद्वैतसिद्धान्ते विषयसंबन्धजन्यत्तिवैचित्र्येण व्यङ्गे स्वरूपसुखे वैचित्र्यवच्च । अत एव वाचस्पतिमिश्राः तत्त्वबिन्दौ वस्तुतः ककारादतिरिच्यमानमूर्तर्गकारस्याभावादिति स्फोटवादिमतमुपन्यास्थत् । यथा वा अखण्डेष्वपि ऋकारादिषु वर्णेषु वर्णान्तरसमानाकारैकदेशावभासः तथात्र पक्षे वर्णावभासोपि भविष्यति । उक्तं च वोपदेवेन । शक्यत्वइव शक्तत्वे जातेलाघवमीक्ष्यताम् । औपाधिको वा भेदोस्तु वर्णानां तारमन्दवत् इति । भर्तृहरिरप्याह । पदे न वर्णा विद्यन्ते वर्णेष्व

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 578