Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 6
________________ __ भूमिका. कवितस्वगृहस्थस्तम्भेऽलिखत् ।परेऽह्नि तस्मिन् श्रावके कार्यान्तस्मनुरुध्य कचिदन्यत्र गते सति कश्चित्स्वदेहधारणमात्रावशिष्टकार्यः तदर्थं च प्रामरी वृत्तिमधिष्ठाय प्रतिगृहमटन् मुनिरकस्मात्तद्गृहमाजगाम । तदा मुनिदर्शनजनितानन्दरसनिर्भरं स्वान्तरात्मना वोहुमक्षमा अतएवाश्रुमिषेण तमानन्दरसं बहिस्त्यजन्तीव छैपायकरमणी सबहुमानं पादोपगृहादिना सत्कृत्य तं मोक्षपान्य मुनि परमश्रद्धयाऽमोजयत् ॥ भोजनानन्तरं तेन मुनिना स्तम्भस्थ तत्सूत्रं विलोक्य किञ्चिदिव विमृश्य सम्यगिति विशेषणेन संयुज्य तस्मादगृहान्निरगायि । अनन्तरं स श्रावक मागस्य तत्सूत्रं ' सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, इत्येवंविषं दृष्ट्वा केनेदं सूत्रमलंकृतमिति भायाँ पप्रच्छ । तथा तु केनचिन्मुनिना एवं कृतमित्युक्ते, स द्वैपायकः तांप्रति पुनः प्रत्याह " स मुनिवरः केदानी गत इति " तया त्वनेन पथा गत इत्युक्ते तं मुनिप्रवरमन्तेष्टुं गृहानिरियाय स आसन्ननिष्ठः श्राक्कशिरोमणिः । अथेतस्ततोऽन्विष्याप्यप्राप्ताभीष्टोऽत एव खिन्नमना एक वनमवजगाहे । तत्र च क्वचिदनेकविधलतागुल्मालि. जितनानाविधमहातरुपरिवृते. आसन्नवर्तिजलनिझररमणीये आश्रमपदे शिलातलपतिकानिषण्णं अनेकमुनिसंसेवितचरणसरोरुहं प्रशान्तगम्भीराकृतिं विष्वग्विसारिस्ववपु-तेजसा दिशो भासयन्तं भगवन्तं मुनिप्रवरं विलोक्य तदीयकान्त्याकृतिविशेषेण स एवायमित्यनुमिन्वानः स भव्यः श्रावकः पुरतो गत्वा प्रणम्य तहर्शनाविभूतानन्दाश्रुजलेन पादाववनिज्य तेन मुनिना सादरं विलोकितः कृताञ्जलिरतिष्ठत् ॥ अनन्तरमनामयं पृष्ठः सः स्वोदन्तं तादृशसूत्रविरचनावाधिकं निरूप्य " श्रीमद्भिरेवायं मोक्षमार्गप्रका-- शकमन्थः समापनीयो नाहमस्मिन् समर्थ इति" तं मुनि पुनः

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 310