Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 16
________________ ६ . तत्त्वार्थसूत्राणामनुक्रमः M و . सूत्राणि १५ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो हूदः .... १२१ १६ दशयोजनावगाहः ..... १७ तन्मध्ये योजनं पुष्करम् .. - .... १८ तद्विगुणद्विगुणाहदाः पुष्कगणि च .... .. १२२ १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः .... १२२ २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदा- नारीनरकान्तासुवर्णरूप्यंकूलारक्तारक्तोदाः सरित. स्तन्मध्यगाः .... .... १२२ २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः .... .... १२३ २२ शेषास्त्वपरगाः .. २३ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः.... १२४ २४ भरतः षड्विंशपञ्चयोजनशतविस्तारः षट् चैकोन: विंशतिभागा योजनस्य ..... .... २१३ २५ तद्विगुणद्विगुणविस्तारा वर्वधरवर्षा विदेहान्ताः .... १२५ २६ उत्तरा दक्षिणतुल्याः ... .... १२५ २७ भरतैरावतयोवृद्धि हासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पि.. जीभ्याम् .... .... १२५ २८ ताभ्यामपरा भूमयोऽवस्थिताः .... .... १२६ २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैव. कुरवकाः ...... .... १२६ ३० तथोराः ..... .... १२७ ३१ विदेहेषु सख्येयकालाः .... .... १२७ ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ... १२८

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 310