Book Title: Sarvarth Siddhi Author(s): Pujyapadacharya, Publisher: Kallappa Bharamappa Nitbe View full book textPage 9
________________ भूमिका. पुद्गलतत्त्वं, षष्ठसप्तमयोरास्रवतत्त्वं, अष्टमे बन्धतत्त्वं, नवमे संवरनिर्जरातत्त्वे, दशमे मोक्षतत्त्वमिति सप्ततत्त्वानि ऊहापोहाभ्यां निरूपितानि ॥ ___ एतद्ग्रन्थमुद्रणसमये श्रेष्ठिवरैः मुम्बापुरवासिभिः श्रीमद्भिः हीराचन्दात्मजैर्माणिकचन्देतिसुगृहीतनामधेयरस्मत्साहाय्यार्थमेकं देव नागराक्षरैलिखितं प्राचीनं पुस्तकं प्रेषितं, तत्तु प्रायोऽशुद्धं, तथा अस्मत्सुहृच्चूडामणिभूतैः श्वेतसरोवरा- ( श्रवणबेळगुळ )लङ्कारहीरवरैर्बिलिजिनदासशास्त्रिाभिरेकं कार्णाटलिप्यलंकृतं सुबोधटिप्पणीसंवलितं तालपत्रपुस्तकं प्राचीनं प्रेषितं तत्प्रायःशुद्धं, इत्युभयोरप्युकृपतिं न कदापि विस्मरिष्यामः ॥ तथाऽस्मास्वतिप्रणयिभिर्विपन्नजनानुकम्पाप्रवणैर्महापरोपकारिभिरकारणसुहृद्भिः अकलूजग्रामवासिभिगाँधीकुलावतंसनाथात्मजरामचन्द्रशर्मश्रेष्ठिवरैः वारंवारं प्रथमसंस्करणसमये मुद्रणकार्यविनापनयनेन यदुपकृतं तद्विषये कार्तश्यं कथमाविष्कर्तव्यमित्येव न जानीमः॥ . उपर्युध्दृतमाचार्यवृत्तं किञ्चिदिव लभ्यते । यदि च कैश्चित् तद्वृत्तं सकलमस्मत्सकाशे प्रहीयते तदा तदुपकारान् स्मृत्वा सर्वं तन्मुद्रयिष्यामः । अस्मिन् ग्रन्थमुद्रणे कचित्स्खलनं दृश्येत चेचत् 'गच्छतः स्खलनं न दोषायेति, न्यायमनुस्मृत्य क्षन्तव्य सधर्मभिः कृपालुमिरिति सप्रणामं वारंवारं सम्प्रार्थ्य विरम्यत इति शम्शकाब्दाः १८३९ । _ यौष्माकीणः वैशाख शुक्ला १५J निटवेकुलोत्पनो ब्रह्मसूनुः कलापशर्माPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 310