Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 9
________________ 2U श्रीसप्तसन्धानमहाकाव्यस्य प्रधानविषयानुक्रमणिकाः। विषयः श्लोकाङ्कः पृष्ठाङ्कः टीकाकर्तुमङ्गलम् ग्रन्थकृतोमङ्गलम् मङ्गलश्लोकस्यार्थ:श्रीभादिनाथप्रभुपक्षे, श्रीशान्तिनाथ, श्रीपाश्वनाथ, श्रीवीरस्वामिप्रभुपक्षे, श्रीनेमिनाथपक्षे, जिनसामान्यपक्षे च अभिधेयकथनम् वर्णनीयनेतृस्मरणम् द्वितीयश्लोकस्य सप्तधाऽर्थः वीतरागस्तुते: साफल्यकथनम् भारतीस्मरणम् सजनदुर्जनवर्णनम् ५ न० १५ प. तन सजनदुर्जनसाम्यप्रदर्शनम् दुर्जनतो भीतिप्रदर्शनम् उष्टेण सह साम्यं दुर्जनस्य दुर्जनः सभातो बहिष्कार्य: दुर्जनस्यादरो न कर्तव्यः पशुना साम्यप्रदर्शन खलस्य दुर्जनस्य डलया बन्धनकथनम् खलविनाशनेन लाभप्रदर्शनम् सज्जनस्य इससादृश्यकथनम् १३-१४ सजनप्रशंसा श्रीभरतक्षेत्रवर्णनम् तन्त्र श्रीगङ्गावर्णनम् सिन्धुवर्णन भायदेशस्य मुखेन साम्यप्रदर्शनम् तत्र च । १० सिन्धुगङ्गयोः श्वश्रुत्वोपमानम् अनुपमेयत्वं भरतस्य ૧૫

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 480