Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
२५-२६
.
2
२९ 30-31
३२-४३ ४४-५१
५२-५६ ५९-६४ ६५-७५
m
७८
भरतस्य नृपेण सह साम्यप्रदर्शनम् २१-२२ भरतस्य ब्रह्मपदत्वकथनम् भरतं रमाया निवासस्थानम् भरतस्य विश्वसाम्राज्यस्वकथनम् भरतस्य दक्षिणस्थितमेरुवर्णनम् वर्णनीयनायकानां जन्मदेश-कुरुमागध-मध्यम-कौशलवर्णनम् २८-३८ अवतारस्थानवर्णनम्
४८-४१ तत्तनगरजनानां शौर्यादिगुणवर्णनम् ४२-५३ तत्तनगरनृपाणां नामगुणवर्णनम् ५४-६० वर्णनीयनायकमातृवर्णनम्
६१-७१ १४ स्वप्नदर्शनम् , स्वप्ननामानि च ७२-७३ १५ तत्तन्नायकमातृदृष्टस्वप्नसंख्याकथनम् ७४-७५ १६ तत्तन्नायकमातृणां गर्भान्तरावस्थावर्णनम् १७ स्वप्नफलकथनम् १८ तीर्थकराणामवतारसमयवर्णनम् १८ हरिनैगमेषिकर्तृकमहावीरगर्भपरावर्तनम् ७९ २० तीर्थङ्कराणां सम्यक्स्वप्राप्त्यनन्तरसंजातभवसंख्याप्रदर्शनम्
८०-८१ प्रथमसर्गस्योपसंहारः
अथ द्वितीयः सर्गः। २१ गर्भानन्तरं राज्ञीनां भोजनादिकस्य वर्णनम् १ २२ इन्द्राणीकृतराज्ञीसेवावस्त्रार्पणादिकस्य स्वरूपम् २ २३ भूपानां राश्या सह दोहदपृच्छा
देवाङ्गनाकृतराज्ञीसेवावर्णनम् ऋतूनां परस्परं विरोधोत्सारणपूर्वक
राज्ञीसेवनवर्णनम् २६ देवीकृतराज्ञीस्नानादिवर्णनम् २७ राम्याः प्रमोदाय देवानां नर्तनम्
गर्भानन्तरं सुखपूर्वकं नवमाससमययापनवर्णनम्९-१० तीर्थकरजन्मसमये दिशां शान्ति: नभसि दुन्दुभिनादस्य प्रादुर्भावश्च
२४
૯૨
११

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 480