Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
जिनादीनी सांसारिक मोहकवस्तुतोवैराग्य प्रदर्शनम् ३४
जिनेन्द्रराज्ये जनानां निराबाधस्वकथनम्
३५
鼻つ
जिनेन्द्राणां लोकोत्तरेश्रर्य प्राप्तिवर्णनम्
३६
६१
६७
६२
३८
अदा देर्मलिनविषये ऽन्तलीनत्वाभावः अर्हदादिपराक्रमे जानीतेर्विलीनत्वम् जिनेन्द्रराज्ये जनानां सर्वोन्नतिवर्णनम् ३९-४२ ६४. जिनेन्द्रकृत विविधदानप्रदर्शनम् जिनादेयौवनावस्थावर्णनम्
६३
४३-४६
६५
ઢ
६६
अथ चतुर्थः सर्गः प्रभोरभिषेकादिकृत्याय देवेन्द्रादेरागमनम् ६७. सर्वेषां प्रभोरुपरि प्रीतिवर्णनम् ६८ राजरूपजिनादेः स्वरूपवर्णनम् ३९ जिनेन्द्रादेः संजातसंतानवर्णनम्
प्रभुप्रमुखस्य साम्राज्यकाले तत्रत्यजनतानां प्रचुरसुखप्राप्तिः श्रीकृष्णचरित्रप्रसङ्गतः पाण्डवानां वर्णनम् लेषतः
O
૧૧
૧
२
3
तत्र कुरुक्षेत्र - गजपुरनगरशान्तनुनृपभीष्मप्रमुखाणां वर्णनम्
चित्रवीर्यनृपस्य वर्णनम्
७
४८
૧
ક્
3
४-६
८-१४
१५-३०
૧
૧૬
पाण्डु - विश्वसेन - विदुर- धृतराष्ट्रादीनां वर्णनम् १७
पाण्डुराजपत्नीवर्णनम्
૧૮
195
२०
२१
४
५ पाण्डु प्रमुख पुत्रवर्णनम्
१ द्रौपद्याः पञ्चपतित्व प्राप्तिवर्णनम्
द्रौपदी कृतपाण्डवसेवावर्णनम् श्रीकृष्णावतारवर्णनम्
"
८ दुर्योधनस्य दुर्भाग्यकथनम्
१०
दुर्योधनादिकृत द्रौपदी वस्त्रापकर्षणम् ११ सामदामदण्डभेदैरनुकूलत्वमुपगतानां दुर्योधनादीनां स्वतः क्षयप्राप्तिः १२ युधिष्ठिरादिकम्प्रतिबन्दिजनकर्तृकं तत्प्रभाववर्णनं२६
૨૨
२३
२४
२५
૧૪
૧૪૮
૧૪૯
१५०
१५१
१५१-१५४
'१५४-१५८
૧૫૮
૧૬૦
૧૬૧
૧૬૧
१६२-१६४
१६५ - १७०
१७१-१७२
૧૧
ર
૧૦૩
१७४
१७५
૧૭૭
૧૦૮
१७९
૧૮૧
૧૮૨
१८५
१८६

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 480