Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
63
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
भावः । यदि पुनरानुभविको लोकानां स्वरसवाही घटत्वेन पटो नास्तीति
प्रत्ययस्तदा तादृशाभावनिराकरणं गीर्वाणगुरूणामशक्यमिति मन्तव्यम् । COLOPHON : इति श्रीशिरोमणिमूलटीकायां व्य० (व्यधिकरणं) समाप्तम् ।
198. तर्ककारिका
OPENING
:
( LOSING
:
।। श्रीगणेशाय नमः ॥ सोमं शिवं नमस्कृत्य ध्यात्वा देवी सरस्वतीम् । बालानामतिबोधाय क्रियते तर्ककारिका ॥१।। द्रव्याणि गुणकर्माणि सामान्ये सविशेषके। समवायस्त्वभावाश्च पदार्थाः सप्तसंज्ञकाः ।।२।। भेदस्तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिकः । अभावो महितः प्रोक्तो भूयान्नैव घटः पटः ।।१४।। पण्डितानां प्रसत्त्यर्थं बालबूद्धेश्व सिद्धये । ग्रन्थस्य चान्नम्भट्टस्य कृतेयं तककारिका ।।१५।। गुरोरनुज्ञामधिगम्य पूर्व निधाय चित्ते हरपादपद्मम् ।
मया कृतेयं कविहृत्सरोजे करोतु वासं कमलेव विष्णौ ।।१६।। गिरीशभक्तरामसिंहभूपतेः प्रसत्तये,
विनिर्मिता सुतर्ककारिका विविच्य मेधया ।। तथैव मत्रिमुख्यशम्भुदीनसुप्रसत्तये, धरन्तु हृद्वनोद्भवे विचक्षणा इमां सदा ॥१७॥
श्रीकृष्णपादपद्मद्वयगतचेताश्च पाठशालेशः ।
कृष्णस्वरूपनामा सुकीतिमात्रोगहीनोस्तु ॥१८।। श्रीरामसिंहः शिवदीनमंत्री कृष्णस्वरूपश्च विशालबुद्धिः ।
प्रीता भवेयुर्गुणिदुःखनाशा अायुर्युताः कीर्तियुता म एते ॥१६॥ अब्दे वेदहिमांशुनन्दजगतीभिः संयुते श्रीगुरोः
शाके नन्दसमुद्रवाजिविधुभिर्युक्ते तिथौ सौरिणा। सप्तम्यां च तपस्यमासि च सिते पक्षे हरौ मध्यगे,
गोपीनाथकृता समाप्तिमगमद्बोधप्रदाऽबोधिनाम् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378