Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 339
________________ 78 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Šāstri Dādhica Collection) CLOSIN कौशल्याशुभगर्भतः शुचिसचिः श्रीरामचन्द्राभिधो ___भूपान्बोधयति स्म यो नयसृति सच्छ्रलाघया चर्यया ॥२ तर्के कारणगा गुणा निगदिताः कार्ये गुणारम्भकाः, तेनाऽसौ जनकस्थसद्गुणयुतो भावीति काशोरियम् । भूपालोऽजितसिंह एष महिषी चाँपावती द्वाविमौ, सत्पुत्रेण सुखान्वितौ शतसमा राज्यास्पदे राजताम् ॥५७ पूर्वमजितनृपसौधे जयपुरसविधे समुत्सवो जातः । पश्चाद्धरिसिंहगृहे दृष्ट्वा सफलीकृता दृष्टि: ।।५८।। गोपीनाथेन रचितः सुतजन्ममहोत्सवः । उभयो पदम्पत्योः सुखदो जायतां भृशम् ॥५६॥ नन्दवेदाङ्कभूवर्षे माघस्य विशदे दले। बुधवासरसंयुक्त पूर्णिमासञके तिथौ ॥६०।। श्रीयुक्ताजितभूपालसुतजन्ममहोत्सवः । गोपीनाथकृतो भूयात् सर्वलोकसुखावहः ॥६१॥ ॥ मङ्गलं भवतात् सदा।। 444. प्रबोधचन्द्रोदयनाटकं सटीकम् ॥ श्रीगणेशाय नमः ॥ मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः, खं वायुर्व्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमम्, सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधो महः ॥१॥ ॥ श्रीगणेशाय नमः ॥ रामं विनायकं वन्दे सदानन्दं गुणाकरम् । संसारतापसंहारकारणं विघ्नवारणम् ।।१।। अथ कथमप्यन्तेवासिनं बहुशाध्यापितवेदान्तसिद्धान्तमपि तत्त्वावबोधपराङमुखं नाटकादिरसिकाः परमकारुणिका: श्रीकृष्णमिश्राः प्रबोधचन्द्रोदया. ख्यनाटकव्याजेन तं बुबोधयिषवस्तद्रचयन्ति स्म । तत्राद्यपद्यद्वये नान्दीसंज्ञके निर्विघ्नपरिसमाप्तये कृतं मङ्गलं निबध्नाति मध्याह्नति । OPENING (W.); OPENING (Ct.): Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378