SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 63 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) भावः । यदि पुनरानुभविको लोकानां स्वरसवाही घटत्वेन पटो नास्तीति प्रत्ययस्तदा तादृशाभावनिराकरणं गीर्वाणगुरूणामशक्यमिति मन्तव्यम् । COLOPHON : इति श्रीशिरोमणिमूलटीकायां व्य० (व्यधिकरणं) समाप्तम् । 198. तर्ककारिका OPENING : ( LOSING : ।। श्रीगणेशाय नमः ॥ सोमं शिवं नमस्कृत्य ध्यात्वा देवी सरस्वतीम् । बालानामतिबोधाय क्रियते तर्ककारिका ॥१।। द्रव्याणि गुणकर्माणि सामान्ये सविशेषके। समवायस्त्वभावाश्च पदार्थाः सप्तसंज्ञकाः ।।२।। भेदस्तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिकः । अभावो महितः प्रोक्तो भूयान्नैव घटः पटः ।।१४।। पण्डितानां प्रसत्त्यर्थं बालबूद्धेश्व सिद्धये । ग्रन्थस्य चान्नम्भट्टस्य कृतेयं तककारिका ।।१५।। गुरोरनुज्ञामधिगम्य पूर्व निधाय चित्ते हरपादपद्मम् । मया कृतेयं कविहृत्सरोजे करोतु वासं कमलेव विष्णौ ।।१६।। गिरीशभक्तरामसिंहभूपतेः प्रसत्तये, विनिर्मिता सुतर्ककारिका विविच्य मेधया ।। तथैव मत्रिमुख्यशम्भुदीनसुप्रसत्तये, धरन्तु हृद्वनोद्भवे विचक्षणा इमां सदा ॥१७॥ श्रीकृष्णपादपद्मद्वयगतचेताश्च पाठशालेशः । कृष्णस्वरूपनामा सुकीतिमात्रोगहीनोस्तु ॥१८।। श्रीरामसिंहः शिवदीनमंत्री कृष्णस्वरूपश्च विशालबुद्धिः । प्रीता भवेयुर्गुणिदुःखनाशा अायुर्युताः कीर्तियुता म एते ॥१६॥ अब्दे वेदहिमांशुनन्दजगतीभिः संयुते श्रीगुरोः शाके नन्दसमुद्रवाजिविधुभिर्युक्ते तिथौ सौरिणा। सप्तम्यां च तपस्यमासि च सिते पक्षे हरौ मध्यगे, गोपीनाथकृता समाप्तिमगमद्बोधप्रदाऽबोधिनाम् ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy