Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 372
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts) [ 111 लावण्यं पुनरुत्तमं किमपरं किन्तु स्फुरत्कण्टक व्यग्रं नालमिदं सरोरुहपरं तेनातियामहे ।।२।। CLOSING : COLOPHON : चन्द्रो हन्त कलङ्कशङ्किततनुः क्षीरान्वितः सागरो, हंहो कल्पतरुस्तरुः पुनरहो मेरु: स्वयं पर्वतः । कामं कामगवी पुनः पशुरहो किं वा बहु ब्रूमहे, संसारे भवतस्तुलां कलयितुं को वा समर्थो भवेत् ।।१०३।। याभूद्राविडचक्रवत्तिमुकुटालङ्कारभूतस्य रे, ___मौद्गल्यस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः । तस्य प्रोद्तसूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षरणा देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जायताम् ॥१०४।। श्रीः इति श्रीवीरेश्वर भट्टनिमितं अन्योक्तिशतकं समाप्तम् श्री। श्रुतो वंशीधीरध्वनिरनुमितं कुञ्जभवनं, विलामोंतातो रतिपतिर भूदक्षिविषयः । गता नीवी मुक्ति हृदयमिदमद्वैतमभजन - न जानीमः कोऽयं सखि मदनतंत्रस्य नियमः ।।१।। सख्यः केलिगृहं विलासभवनं दूत्यत्रपा प्रेयसो प्युत्संगं रतिसंगरस्मृतिरपि प्रापय्य मां निर्गताः । इत्यौचित्यमदर्शयन् प्रियसखि प्रीतेर्वयस्याः स्फूट ___ नामचन्महती मया परिचिताप्येषा परं निर्वृतिः ।।२।। संवत् १६४१ का चैत्रकृष्ण ३० चन्द्रवासरे हस्ताक्षरः कासोनाथस्य शुभं भवतु । 120. सुभाषितार्णवो हिन्दोवचनिकायुतः ॥ों नमः सिद्धेभ्यः ॥ अथ सुभाषितार्णव संस्कृतग्रन्थ ताकी देशभाषामय वचनिका लिषिये है। तहा प्रथम धर्मपद्धतिका वर्णन करिये है। ।। ईणा श्लोक ॥ चन्द्रनाथं जिनं नत्वा जितघातिचतुष्टयम् । सुभाषितार्णवं वक्ष्ये ज्ञानविज्ञानकारणम् ॥११॥ Post. Colophonic OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378