Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts)
[ 111
लावण्यं पुनरुत्तमं किमपरं किन्तु स्फुरत्कण्टक
व्यग्रं नालमिदं सरोरुहपरं तेनातियामहे ।।२।।
CLOSING :
COLOPHON :
चन्द्रो हन्त कलङ्कशङ्किततनुः क्षीरान्वितः सागरो,
हंहो कल्पतरुस्तरुः पुनरहो मेरु: स्वयं पर्वतः । कामं कामगवी पुनः पशुरहो किं वा बहु ब्रूमहे,
संसारे भवतस्तुलां कलयितुं को वा समर्थो भवेत् ।।१०३।। याभूद्राविडचक्रवत्तिमुकुटालङ्कारभूतस्य रे,
___मौद्गल्यस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः । तस्य प्रोद्तसूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षरणा
देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जायताम् ॥१०४।। श्रीः इति श्रीवीरेश्वर भट्टनिमितं अन्योक्तिशतकं समाप्तम् श्री। श्रुतो वंशीधीरध्वनिरनुमितं कुञ्जभवनं,
विलामोंतातो रतिपतिर भूदक्षिविषयः । गता नीवी मुक्ति हृदयमिदमद्वैतमभजन -
न जानीमः कोऽयं सखि मदनतंत्रस्य नियमः ।।१।। सख्यः केलिगृहं विलासभवनं दूत्यत्रपा प्रेयसो
प्युत्संगं रतिसंगरस्मृतिरपि प्रापय्य मां निर्गताः । इत्यौचित्यमदर्शयन् प्रियसखि प्रीतेर्वयस्याः स्फूट
___ नामचन्महती मया परिचिताप्येषा परं निर्वृतिः ।।२।।
संवत् १६४१ का चैत्रकृष्ण ३० चन्द्रवासरे हस्ताक्षरः कासोनाथस्य शुभं भवतु । 120. सुभाषितार्णवो हिन्दोवचनिकायुतः
॥ों नमः सिद्धेभ्यः ॥ अथ सुभाषितार्णव संस्कृतग्रन्थ ताकी देशभाषामय वचनिका लिषिये है। तहा प्रथम धर्मपद्धतिका वर्णन करिये है। ।। ईणा श्लोक ॥ चन्द्रनाथं जिनं नत्वा जितघातिचतुष्टयम् ।
सुभाषितार्णवं वक्ष्ये ज्ञानविज्ञानकारणम् ॥११॥
Post. Colophonic
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 370 371 372 373 374 375 376 377 378