SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI (Appendix) 541 संयोगात् स्वगुणं हित्वा द्रव्यं यातिं गुणान्तरम् । कदलं दुःपचं प्रायः सर्पिः सुपचं यथा ॥१२॥ रोगिणं वीक्ष्य दोषज्ञो देशकालो समीक्ष्य च । प्रयुक्तां भेषजं शास्त्रं सम्मतं स्वेष्टसिद्धये ॥१३॥ 4086/3595 चन्द्रफल (राधाप्रकाश) Opening : ॥ श्रीगणेशाय नमः ।। यस्योद्गमे निर्जरकाः मुदन्ति, क्रत्वादिकार्यस्य प्रवर्तिताश्च । तुष्टचादिकल्पान्तकला भवन्ति, कालात्मकं तं द्विमणि समीडे ॥१॥ तिथ्यादिपत्रं वितनोमि सिद्धयं, विलोक्य पक्षी किल पार्यसौरौ। विना श्रमाद् बालविबोधनाय, सदानन्दः भीपुरनामधेये ।।२।। चानेकराजाचितपाठपीठो, गोडावसंसोऽखिलचिदविलासी। श्रीराधिकादासनरेन्द्रतुष्टयं , राधाप्रकाशं प्रकटी करोति ॥३॥ Closing : अन्यम्सूर्यतो चन्द्रभावा मे उदितौ सौख्यकारकः । दक्षर्थना......."ऋद्भयो मासे मासे विधोः फलम् । Colophon : इति चन्द्रफलम् । Postcolophon: संवत् १८७५ मीती भादवा कृष्ण १० बुधवारे लिखितं रामप्रसाद गण्याका गोड बिरामण जयपूरमध्ये लिखि ।। शुभः ।। 4294/6403 विवाहपटल सबालावबोध ॥ श्रीगणपतये नमः ।। Opening : श्रीनेमिमहमानम्य शारदां चन्द्रवन्मुखाम् । वाचकयशोलाभेन क्रियते सुगमामिमाम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy