Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वचित्कंथाधारी क्वचिदपि च दिव्याम्बरधरो- ।। ख न च सुखम् ॥ यस्य चित्तं द्रवीभूतं, कृपया सर्वजन्तष । सुदुर्लभ प्राप्य मुनिस्वमार्ग, मुञ्चन्ति मूढाः सुखदंसहाय स धन्यः संसृती पुण्यः, किं जटाभस्मवल्कलैः । ते यान्ति घोरं नरकं नरा हि, यथा प्रपेदे किज कुंडरीकः। तुष्यन्ति भोजनैर्विप्राः, मयूरा घनगजितैः ।। साधवः परसंतोषैः, खलाः परविपत्तिषु॥ गृहस्थानां सहस्रेण, वानप्रस्थशतेन च ।। परम्येषु योऽन्धः स्यात्, परस्त्रीषु नपुंसकः । मक्षिका व्रणमिच्छन्ति, धनमिच्छन्ति पार्थिवाः । ब्रह्मचारिसहस्रेण, योगाभ्यासी विशिष्यते ॥ | परापवादे यो मूकः, सर्वदा विजितेन्द्रियः ।। नीचाः कलहमिच्छन्ति, शान्तिमिच्छन्ति साधवः ॥ कृतार्थों पितरौ तेन, धन्यो देशः कुलञ्च तत् ।। सुखिनो विषयतृप्ता, नेन्द्रोपेन्द्रादयोप्यहो । बाह्य आध्यात्मिके वापि, दुःख उत्पादिते परैः ।। जायते योगवान्यत्र, दत्तमक्षय्यतां व्रजेत् ॥ | भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥ न कुप्यति न चाहंति, दम इत्यभिधीयते ॥ २१ ब्रह्मचर्यम हिंसा च, सत्यास्तेयापरिग्रहान् । यो दातमानस्तुतिवन्दनाभिन मोदतेन्यैनं तु दुर्मनायते। न यम यममित्याहु-रात्मा वै यम उच्यते ।। सेवेत योगी निष्कामो, योग्यतां मनसो नयन् ॥भलाभलाभादिपरीषहान् सहन, आत्मा संयमितो येन, तं यमः किं करिष्यति ॥ यतिः स तत्वादपरो विडम्बकः । उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । कर्मणा मनसा वाचा, परद्रब्येषु निःस्पृहा । अस्तेयमिति अपकारिषु यः साधुः, सः साधुः सद्भिरुच्यते ॥ सम्मोजमृपिभिस्तत्त्वदशिभिः ॥ सदा शाश्वतधर्मवृत्तिः, सन्तो न सीदन्ति न च व्यथन्ते । १६ सुलभाः पुरुषा लोके, साधवः साधुकारिषु । जीयतां दुर्जया देहे, पिवश्चक्षुरादयः ।। सतां सदा नाफलसङ्गमोऽस्ति, | असाधुपु पुनः साधुर्दुर्लभः पुरुषो भुवि ।। जितेषु तेषु लोकोऽयं, ननु कृत्स्नस्त्वया जितः ।। सपो भयं नानुभवन्ति सन्तः ॥ २२ १६ For Private And Personal use only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72