Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदि न दीयते राज्य, वाक्यं मे याति निश्चितम् । प्रस्तावे भाषितं वाक्यं प्रस्तावे दानमं गिनाम् । यत्प्रातः संस्कृतञ्चान, सायं सद्यो विनश्यति यदि वा दीयते राज्य, रामो निष्काश्यते कथम । प्रस्तावे वृष्टिरल्पाऽपि, भवेत्को टिफलप्रदम् ॥ तदीयरसनिष्पने, काये का नाम नित्यता । काया। चिन्तातुरः कथं तात !, रश्यते दुःखितो यथा । सर्वाशुचिनिधानस्य, कृतघ्नस्य विनाशिनः । दुःखस्य कारणं नूनं कथ्यतां गतो मम । | पृथिवी दयते यत्र, मेरुश्चापि विशीर्यते । शरीरकस्यापि कृते, मूढाः पापानि कुर्वते । सुशोषं सागरं नीरं, शरीरे तत्र का कथा । हसित्वा रामचन्द्रोऽपि, वचनं प्राह पेशलम् । जलमग्निर्विघं शस्त्रं, शुद्वयाधिः पतनं गिरेः । पुनर्वित्तं एतेन स्वल्पकार्येण, किं दुःखं हि पितुर्मम । पुनर्मित्रं, पुनर्भायर्या निमित्तं किंचिदासाद्य, देही प्राण्यान्विमुञ्चति ॥ पुनर्मही । एतत्सर्व पुनः लभ्यं न शरीरे पुनः पुनः । अमेध्यपूर्ण कृमिजालसङ्कुलं, बकेश्वर ! समागच्छ, कुशलं वर्तते तव । तरङ्गतरला स्वभावदुर्गधमशौचमध्रुवम् लचमीमायुर्वायुवद स्थिरम् । सङ्कायास्त्वं पदे सत्यं स्थापितोऽसि मया ध्रुवम् । ।। बुद्धिमन्तश्च पश्यन्ति, अभ्रवद् भगुरं वपुः । ' कलेवरं मूत्रपूरीषभाजनं, विभीषणोऽपि तं प्राइ, महान्तो हि चलन्ति न । रमन्ति मूढा नरमन्नि पण्डिताः । प्रयवन्नवभिरैः, पूतिगन्धानिरन्तरम् । वाक्यं तु निसृतं वक्यानजस्यैव रदो यथा । क्षणायं पराधीनं, शश्वनरकलेवरम् । वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । एकमेव महदुःखं, स्थितं च मम मानसे । अचला कमला कस्य, कस्य मित्रं महीपतिः । तथा शरीराणि विहाय जीर्णाविभीषणस्प च यदाज्यं जवाया न समपितम् . शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना । न्यन्यानि संयाति नवानि देही । ७१ | साधुर्दुष्टः समो ज्ञेयः यावर्तिकचिन भाषते । उद्घाटितनवद्वारे, पञ्जरे विहगोऽनिलः स्वङ्मांसरुधिरनायु-मेदोमजाऽस्थिसंहतौ । | वसन्तसमये काककोकिलानां हि निर्णयः । यत्तिष्ठति तदाश्चर्य, प्रयाणे विस्मयः कुतः ॥ विएमूत्रपूये रमता, कृमीयां कियदन्तरम् ॥ For Private And Personal Use Only ७१

Loading...

Page Navigation
1 ... 69 70 71 72