Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit १३ | असंभवं न वक्रव्यं, प्रत्यक्षमपि दृश्यते । मदरकस्य हंसस्य, कोकिलस्य शिखण्डिनः । परस्परस्य मर्माणि, ये भाषन्ते नराधमाः । शिला तरति पानीयं, गीतं गायति वानरः । हरन्ति न तथा वाचो, यथा वाचो विपश्चिताम् ॥त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥ जिह्वालौल्यप्रसकानां, जलमध्यनिवासिनाम् । यदीच्छसि वशीकर्तु, जगदेकेन कर्मणा । अयं पथ्यं तथ्यं श्रव्यं मधुरं हितं वचो वाच्यम् । अचिन्तितो वधोऽज्ञानां, मीनानामिव जायते ॥ परापवादशस्येभ्यो, गां चरन्ती निवारय । विपरीतं मोक्रव्यं जिनवचनविचारकैर्नित्यम् ॥ २२ अवसरपठिता वाशी गणगणरहितापि शोभते पुंसाम्। अवसरपठिता वाणी, गुणागणरहितापि शोभते पुंसाम् । केयरान विभूषयन्ति पुरुषं हारा न चन्द्रोज्वना । रतिसमये युवतीनां भूपाहानिविभूषणं भवति । वामे प्रयाणसमये, रासभशब्दोपि मंगलं कुरुते ॥न मान न विलेपनं न कसम नालंकृता मूर्खजाः । | वागयेका समलंकरोति पुरुष या संस्कृता धार्यते । तावजितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान् । | बाला रोदनं मुन्ति, क्रोधं मुञ्चन्ति पन्नगाः । न जयेद्रसनी यावज्जितं सर्व जिते से क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् । हरिणः प्राणान्मुञ्चन्ति, नास्ति नादसमो रसः ॥ २॥ भास्वाद्यस्य हि सर्वस्य, जिह्वाग्रे क्षणसङ्गमः । निरवचं वचो महि, परपरिवादः परिषदिन कथञ्चित् पण्डितेन वक्रव्यः सावधवचनैर्यतः । कगठनाडीमतीतं च, सर्व चैवाशनं समम् । प्रयाता नरकं घोर, वसुराजादयो द्रुतम् ॥ | सत्यमपि तन्न वाच्यं, यदुक्रमसुखावहं भवति अनुद्वेगकर वाक्यं, सत्यं प्रियहितं च यत् । इहामुत्र च वैराय, दुर्वाचो नरकाय च । रोहते शायकैविद्धं, वनं परशुनाऽऽहतम् स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ॥ अग्निदग्धाः प्ररोहन्ति, दुर्विदग्धाः पुनर्न हि . वाचा दुरुकं बीभत्स, नापि रोहति वाचतम् ७० यस्य चाण्यस्ति मधुरा, तस्यैव सफल तपः । नो चेजीवन्ति पशवोऽप्यनिशं पुष्टिशालिनः प्रत एवं जिना दीक्षाकालादाकेवलोद्भवम् । वचनं हारितं येन, सुकृतं तेन हारितम् |७० अवद्यादिभिया अनित्रयभृतोऽपि न इति मत्वा मया कार्यम्, वाचाया मोचनं ध्रुवम् ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 68 69 70 71 72