Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra १२ वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा । विशीर्णा दन्वाली श्रवणविकलं श्रोत्रयुमलम् ॥ 12 शिरः शुक्लं चस्तिमिरपटरावृतमहो । मनो मे निर्लज्जं तदपि विषवेभ्यः स्पृहयति ॥ १४ रात्रिर्गमिष्यति भविष्यति भास्वानुदेष्यति हसिष्यति एवं विचिन्तयति कोशगते हा हन्त हन्त नलिन गज सुप्रभातं पंकजश्री ॥ द्विरेफे । उज्जहार ॥ १२ आत्मानं रथिनं विद्धि शरीरं स्थमेव तु । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ 34 ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थमुदाहृतम् । तीर्थानामपि तत्तीर्थ, विशुद्धिर्मनसः परा ॥ १७ सुखाय दुःखाय च नैव देवा, न चापि कालः सुहोरयो वा । www.kobatirth.org भवेत्परं मानसमेव जन्तोः, संसारचक्रभ्रमणैकहेतुः 15 सुकरं दुस्तपं तपः । दुष्करं चितरोधनम् ॥ सुकरं मलधारित्वं, सुकरोऽक्षनिरोधश्न, मनो हि जगतां कर्तृ, मनःकृतं कृतं लोके, मनः कपिरयं नियन्त्रणीयो यत्नेन 14 मनो हि पुरुषः स्मृतः । न शरीरकृतं मतम् ॥ २० Acharya Shri Kailassagarsuri Gyanmandir २४ अन्तश्चित्तं न चेच्छुद्धं, बहिः शौचे न शौचभाक् । सुपकमपि निम्बस्य फलं बीजे कटु स्फुटम् ॥ २३ २२ असंशयं महाबाहो !, मनो दुर्निग्रहं चलम् । श्रभ्यासेन तु कौन्तेय !, वैराग्येण च गृह्यते ॥ २३ दानं पूजा तपश्चैव तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य यस्य शुद्धं न मानसम् ॥ २६ चित्तं रागादिमि: क्रिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥ २० विश्वपरिभ्रमण लम्पटः । मुक्रिमिच्छुभिरात्मनः ॥ सत्येन शुध्यते वाणी, मनो ज्ञानेन शुध्यति । गुरुपा कायः, शुद्धिरेषा सनातनी २१ हि मनः कृष्ण ! प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ॥ जपो न मुत्यै न तपो विभेद, २८ न साधनार्थ न संयमो नापि दमो न मौनम् । पवनादिकस्य, किं स्वेकमन्तःकरणं सुदान्तम् ॥ २६ मानसं प्राणिनामेव, सर्वकर्मैककारणम् । रे चित्त वैरि तत्र किं नु मयापरा, मनोरूपं हि वाक्यं च वाक्येन प्रस्फुटं मनः " यद् दुर्गती क्षिपसि माँ कुविकरूपजालः For Private And Personal Use Only ६८

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72