Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 211
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। २०३ न निर्भागत्वं कार्यत्वात् ॥८८॥ अतिसिद्ध कार्य त्वान्यथानुपपत्त्या पृथिव्याधणूनां न निरवयवत्वमित्यर्थः। अत एव तन्मात्राख्यसूक्ष्मद्रव्याण्य व पार्थिवाद्यणनामवयवा इति पातञ्जलभाथे व्यासदेवैः प्रतिपादितम्। पृथिवीपरमाणुजल परमाणुरित्यादिव्यवहारस्तु पृथिव्यादौनामपकर्षकाष्ठाभिप्रायेणैव । अतः प्रकृतिपर्यन्तमणुवेऽपि न क्षतिरिति । यद्यपि तन्मात्रे ष्वपि गन्धाद्यस्ति तथापि तस्याप्रत्यक्षतया न पृथिवीत्वादिनियामकत्वम् । व्यङ्गयगन्धादेरेव पृथिवौत्वादिसिडेः। अतो न तन्मात्राणि पृथिव्यादयः । तेषु च सूक्ष्मभूतव्यवहारो भूतसाक्षात्कारणत्वादिनवेत्यपि बोध्यम् ॥८८॥ प्रतिपुरुषसाक्षात्कारो न सम्भवति रूपस्य द्रव्यसाक्षात्कारहेतुत्वादिति नास्तिकाक्षेपं निराकरोति। न रूपनिबन्धनात् प्रत्यक्षनियमः ॥॥ रूपादेव निमित्तात् प्रत्यक्षतेति नियमो नास्ति । धर्मादिनापि साक्षात्कारसम्भवादित्यर्थः। व्यञ्जकानियमस्याननादौ दृष्टव नादोषत्वात् । अतो वहिद्रव्यलौकिकप्रत्यक्षं प्रत्ये वोङ्गतरूपं व्यञ्चकमिति भावः ॥ ८ ॥ नन्वेवं किमणु परिमाणं वस्त्वस्ति न वेत्याकाङ्कायां परिमाणनिर्णयं करोति। न परिमाणचातुर्विध्यं हाभ्यां तद्योगात् ॥१०॥ __ घणु महद्दीषं इस्वमिति परिमाण चातुर्विध्यं नास्ति। दैविध्यं तु वर्तत एव । हाभ्यां तद्योगात् । हाभ्यामवाणुमहत्परिमाणाभ्यां चातुर्विध्यसम्भवादित्यर्थः। महत्परिमाणस्याअन्तरभेदावेव हि इखदौधौं। अन्यथा वक्रादिरूपैः परि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254