Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। २०८ त्वेऽप्यङ्गष्ठ परिमाणत्वं सूक्ष्म भूतस्याङ्गुष्ठपरिमाणवे नानुमेयमिति ॥ १.३॥ गोलकेभ्योऽतिरिक्तानौन्द्रियाणि प्रागुक्तानि तदुपपादनायेन्द्रियाणामप्राप्तप्रकाशकत्व निराकरोति। नाप्राप्तप्रकाशकत्व मिन्द्रियाणामप्राप्तेः सर्वप्राप्तेर्वा ॥ १०४॥ खासम्बद्धार्थानौन्द्रियाणि न प्रकाशयन्ति। अप्राप्तः । प्रदीपादौनामप्राप्तप्रकाशकत्वादर्शनात् । अप्राप्तप्रकाशकत्व व्यवहितादिसर्ववस्तुप्रकाशकत्वप्रसङ्गाचेत्यर्थः । अतो दूरस्थसूर्यादिसम्बन्धाथं गोल कातिरिक्तमिन्द्रियमिति भावः । करणानां चार्थ प्रकाशकत्वं पुरुषेऽर्थसमर्पणहारैव। खतो जडत्वात्। दर्पणस्य मुखप्रकाशकत्ववत्। अथवार्थप्रतिविम्बोद: ग्रहणमेवार्थप्रकाशकत्वमिति ॥ १४ ॥ __नन्वेवं चक्षुषस्तैजसत्वमेव युक्तं तेजस एव किरणरूपेणाशु दूरापमर्पणदर्शनादिति शङ्कां निराकरोति । न तेजोऽपसर्पणात् तैजसं चक्षुत्तितस्तत्सिद्धेः ॥ १०५ ॥ तेजसोऽपसपणं दृष्टमिति कृत्वा तैजसं चक्षुर्न वाच्यम् । कुतः। अतैजसत्वेऽपि प्राणवदेव वृत्तिभेदेनापसर्पणोपपत्तेरित्यर्थः । यथा हि प्राणः शरीरं सन्त्यज्यैव नासाग्राहिः कियदृरं प्राणनाख्यरत्त्यापसरति । एवमेवातैजसद्रव्यमपि चतुर्देहमसन्त्यज्यापि वृत्त्याख्यपरिणामविशेषेण भटित्य व दूरस्थ सूर्यादिकं प्रत्यपसरेदिति ॥ १०५ ॥ नन् वम्भतरत्तो किं प्रमाणं तबाह । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254