Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
शरीरजेः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ इत्यादिस्मृतेरपि वृचादिषु भोक्तृभोगायतनत्वमित्यर्थः
वाह ।
॥ १२२ ॥
ननु वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पत्तिप्रसङ्गस्त
२१७
न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः
॥ १२३ ॥
न देहमात्रेण धर्माधर्मोत्पत्तियोग्यत्व' जीवस्य । कुतः । वैशिष्ट्य श्रुतेः । ब्राह्मणादिदेहविशिष्टत्वेनैवाधिकारश्रवणादित्यर्थः ॥ १२३ ॥
देहभेदेनैव कर्माधिकारं दर्शयन् देहवं विध्यमाह । त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदे होभयदेहाः ॥ १२४ ॥
त्रयाणामुत्तमाधममध्यमानां सर्वप्राणिनां त्रिप्रकारो देह विभागः । कर्मदेहभोग देहोभयदेहा इतीत्यर्थः । तत्र कर्मदेहः परमर्षीणां भोगदेह इन्द्रादीनामुभयदेहश्च राजर्षीणामिति । अत्र प्राधान्येन विधा विभागः । अन्यथा सर्वस्यैष भांगदेहत्वापत्तेः ः ॥ १२४ ॥
चतुर्थमपि शरीरमाह ।
न किञ्चिदप्यनुशयिनः ॥ १२५ ॥ विद्यादनुशयं द्वेष्यं पश्चात्तापानुतापयोः ।
इतिवाक्यादनुशयो वैराग्यम् । विरक्तानां शरीरमेतत्रयविलक्षणमित्यर्थः । यथा दत्तात्रेयजडभरतादीनामिति ॥ १२५ ॥
१८
For Private And Personal Use Only

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254