Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
समराङ्गणसूत्रधारे
प्रत्युत्पन्नमतिर्यः स्याद् वाहे (त: ? कः ) स्थपतिस्तथा । कर्मकाले न मुह्येत् स प्रज्ञानेनोपबृंहितः ॥ १४ ॥ अप्रज्ञेयं दुरालोकं गूढार्थ बहुविस्तरम् । प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिरं (?) तरेत् ॥ १५ ॥ ज्ञानair तथा वाग्मी कर्मस्वपि च निष्ठितः । एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः ॥ १६ ॥ रोषाद् द्वेषात् तथा लोभान्मोहाद् रागात् तथैव च । अन्यचिन्त्यत्वमायाति दुःशीलानामविक्षयात् (१) ॥ १७ ॥ शीलवान् पूजितो लोके शीलवान् साधुसम्मतः । शीलवान् सर्वकर्माः शीलवान् प्रियदर्शनः ॥ १८ ॥ शीर्लाघाने परं यत्नमा(धिति)ष्ठेत् स्थपतिः सदा । ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च ॥ १९ ॥ तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा । आलेख्यं लेख्यजातं च दारुकर्म चयस्तथा || २० | पाषाणसिद्धहेन्नां च शिल्पं कर्म तथैव च । एभिर्गुणैः समायुक्तः स्थपतिर्याति पूज्यताम् ॥ २१ ॥ स्थापत्यमङ्गैरिदमष्टभिर्यश्चतुर्विधं वेत्ति विशुद्धबुद्धिः ।
स शिल्पिनां संसदि लब्धपूजः परां प्रतिष्ठां लभते चिरायुः ॥ २२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रवारापरनाम्नि वास्तुशास्त्रे स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः ॥
२३६
१. ' ह्य' ख. पाठः । २. 'स्तुर्ननाचरे' ख. ग. पाठः । ३. 'बी' क. पाठः । ४. 'ल' ख. ग. पाठः । ५. 'घेष्वे स्थ' ग. 915: 1 ६. 'त्त', क. पाठः । ७. ' कल्पे धर्म ' ख. ग. पाठः । ८. 'य' ग. पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346