Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
२८३
२८४
सप्तमो भवः नता कुलपति तेनाऽऽशीर्वादेनाऽभिनन्दिता । उक्ता पुत्रि ! तवाऽत्रैव भावी प्रियसमागमः ॥३०१॥ प्रतिश्रुतं तया तस्य वाक्यं ज्ञानवतो मुनेः । तेनापि तापसीनां सा धात्रीणामिव बालिका ॥३०२।। इतश्च तेषां सर्वेषां पश्यतां दिवसो गतः । सर्वेऽपि मिलिता रात्रौ विषण्णां सार्थमाययुः ॥३०३।। पल्लीशप्रतिबोधेन सेनश्चकेऽथ भोजनम् । शयितः शयनीयेऽसौ नातिदूरेऽस्य पल्लिपः ॥३०४।। अथ स्थानाऽन्तराऽऽयातशबरैः शबरेश्वरः । ऊचे विश्वपुराऽधीशधाट्यभ्येति तवोपरि ॥३०५।। आत्तधन्वा व्रजन्सोऽथ सानुदेवमवोचत । कुमाराऽङ्गेऽप्रमत्तेन त्वया भाव्यं पुनः पुनः ॥३०६।। उक्त्वेति रिपुसेनायाः पल्लीशः सम्मुखोऽगमत् । मत्वेति तत्प्रतिग्राहे कुमारोऽप्यनुजग्मिवान् ॥३०७।। मिलितश्च कुमारोऽस्य तयोर्धाट्या समं रणे । भग्ना धाटी समुत्तस्थुरथ ठकुरदिक्कराः ॥३०८॥ तैश्च वाजिव्रजेनैते शबराः शवराजिवत् । परितो वेष्टिता नष्टचेष्टिता एव तस्थिरे ॥३०९।। एकोऽप्यनेकवत्तैस्तु सेन: पल्लीशसंयुतः । ददृशे दृग्दुरालोको जलबिम्बितसूर्यवत् ॥३१०|| तौ धृतौ पातयित्वाऽथ कुमारसमराऽद्भुतात् । विस्मितास्ते क एष स्यादिति दध्युश्च ठक्कुराः ॥३११।। नीत्वा विश्वपुरे तैश्च नेत्रे समरकेतवे । कुमारवृत्तसंयुक्तं विज्ञप्तं सर्वमेव तत् ॥३१२।।
समरादित्यसंक्षेपः ततो विक्रमवाल्लभ्याद भूपेन स निरीक्षितः । आकृत्या विस्मितेनैष निश्चिक्ये च नृपाङ्गजः ॥३१३।। पल्लीशस्य वधे राज्ञा कुमारस्य च पालने । दिष्टे कुमारः प्रोवाच पूर्व मामेव घातय ॥३१४|| विस्मितस्तगिरा प्राह महीशः को भवानिति । कुमारोऽथाऽऽत्मनः पार्वे निरूपयति यावता ॥३१५|| तावता ज्ञातवृत्तान्तो जनैः कतिपयैर्युतः । सप्राभृतो नृपं द्रष्टुं साऽनुदेवः समाययौ ॥३१६।। द्वा:स्थेन कथितो राज्ञानुमतः प्राविशच्च सः । अपश्यन्नृपति तस्मै ढौकयामास ढौकनम् ॥३१७।। आसने दापिते राज्ञोपविशेति स भाषितः । सेनं वीक्ष्य प्रहारार्तं मूर्छितो न्यपतद्भुवि ॥३१८।। राज्ञाऽथ सेचितो वारा वीजितश्चाञ्चलैश्चलैः । समेतचेतनः प्रोचे किमेतदिति भूभुजा ॥३१९|| सानुदेवस्ततः प्राह सत्यं मुनिवचः खलु । असारोऽयं भवश्चापद्भाजनं चाऽत्र देहिनः ॥३२०॥ चम्पाधिपसुतस्याऽपि कुमारस्य यदीदृशी । अवस्था सेननाम्नोऽस्य गुणरत्नमहाम्बुधेः ॥३२१॥ नान्यथा मद्विकल्पोऽभूद् ध्यात्वेति नृपतिर्जगौ । अयं कथमरण्येऽत्र गात्रमात्रकतन्त्रवान् ॥३२२।। सार्थेश: प्राह नैवाऽहमपि वेद्मि किमप्यदः । मयाऽपि दृष्टः स्वपुरात्तामलिप्ती यियासता ॥३२३।।
१. मात्रमात्रैक
ख ।

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215