Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
केचिन्मज्जन्ति केचिच्च कुर्वते देवताऽर्चनम् । केचिद्ददति दानानि गुरूपास्तिपराः परे ॥ २११ || साधवोऽप्युज्झितध्याना जनाऽनुग्रहहेतवे । योगाऽन्तरं प्रपद्यन्ते पिण्डग्रहणहेतवे ॥ २१२ ॥
इत्थं पुर्या नराधीश नरः शुद्धक्रियापरः । परं नृजन्मसारं ते कल्याणं सूचयत्यलम् ॥२१३॥ मध्याह्नसमयं मत्वा कुमारं व्यसृजन्नृपः । वर्धापनकृतेऽमात्यानादिशच्च समन्ततः ॥ २१४॥ आदेश इति तैरुक्त्वा महादानं प्रदापितम् । कारिता नगरीशोभा पूजितो देवताव्रजः ॥ २१५ ॥ पौराणां कथितं पापमूलान्याकारितानि च । दापिताऽऽनन्दभेरी च हर्षशङ्खाः प्रपूरिताः ॥ २१६ ॥ अथ प्रहृष्टपौराढ्यं प्रनृत्यत्पापमूलकम् । नदत्पुण्याऽहवादित्रं पठन्मङ्गलपाठकम् ॥२१७||
युतमन्तःपुरीवर्गे राजलोकेन संयुतम् ।
महता विस्तरेणाऽभूद्दिव्यं वर्धापनं पुरि ॥२१८॥ युग्मम्
परितुष्टेन भूपेन पृष्टैर्मौहूर्तिकैरहः । कथितं देव पञ्चम्यामद्यैवेदं सुसुन्दरं ॥ २१९ ॥
नृपोऽमात्यानथादिक्षद्विवाहप्रह्वताविधौ ।
ते कोशाध्यक्षमादिक्षन्मङ्क्षु रत्नाकराभिधम् ॥ २२०॥
प्रधानमुखं वीक्ष्य त्वं पत्रिकां भूषणावली: । आकृष्यान्तः पुरीयोग्या दायकेभ्यो नियोजय || २२१ ॥ चेलकर्मान्तिकं प्राहुर्देवाङ्गं वसनान्यहो । देवाङ्गानि समाकृष्य देवीपरिजनेऽर्पय ॥२२२॥
३७५
३७६
समरादित्यसंक्षेपः
महामातलिनामानमूचुः शस्त्राधिनायकम् । आयुधानि रथांश्चैव प्रगुणीकुरु वेगतः ॥ २२३|| गजचिन्तामणि नाम्ना गजाध्यक्षं बभाषिरे । विक्कान्वशाश्च संभूष्य वेगात् परिजनेऽर्पय ॥ २२४ ॥ केकाणधूलिनामानमश्वाध्यक्षं समादिशन् । संभष्य तुरगाशीघ्रं प्रेषय क्ष्मापगोचरे ॥ २२५ ॥ यदादिशन्त्यमात्यास्तज्जातं सर्वैरितीरिते । सज्जितुं मण्डपं केऽपि जग्मिवांसो वधूगृहे ॥२२६॥ निर्वृत्तस्तत्र चोल्लोच उच्छ्रिता मणितोरणाः । स्थापिता स्वर्णवेदी च रचिताः काञ्चनध्वजाः ॥ २२७॥ न्यस्ता मङ्गलकुम्भाश्च जातं स्नपनकं ततः । वध्वौ संस्नप्य सम्भूष्य द्वे अपि प्रगुणीकृते ॥ २२८ ॥
अथ लग्ने समासन्ने मोहूर्तिक निवेदिते । सम्पादितकुलाचारः सम्पूज्य कुलदेवताः ॥ २२९ ॥ वन्दित्वा गुरुवर्गं च सम्मान्य सहचारिणः । कुमारो रथमारोहन्निजैः सहचरैः सह ॥ २३०॥ आनन्दतुमुलोऽथाऽभून्मङ्गल्यातोद्यमध्वनत् ।
नृत्ता वारविलासिन्यः शुद्धान्तो गायति स्म च ॥२३१॥
चलिताश्च महीपाला भुजङ्गाः प्रविजृम्भिताः । आनन्दिता पुरी बाढं हृष्टः पुरुषसिंहराट् ॥२३२॥
कुमारस्तु ससंवेगो भवरूपं विचिन्तयन् । विवाहभुवनं प्राप्तो रथादवततार च ॥ २३३॥ कृतोचितविधिर्मध्यगतो वध्वौ व्यलोकत । गौराङ्गीं विभ्रमवतीं श्यामां कामलतां रुचा || २३४ ||

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215