Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 157
________________ सप्तमो भवः ३०७ अष्टमो भवः अहो ते पापकर्मत्वमनार्यत्वमहो तव । अहो ते क्लिष्टचित्तत्वमहो ते निविवेकता ॥५८३।। वासीचन्दनतुल्यस्य यदस्याऽपि व्यवस्यसि । इत्थं तस्माद् व्रजेत्युक्त्वा कृपयोत्तम्भितस्तया ॥५८४॥ प्रवृत्तोऽथ मुनि हन्तुं पुनर्देवतया ततः । हतश्चपेटया पृथ्व्यां पतितो रुधिरं वमन् ॥५८५॥ आश्वास्य कृपया कृष्टस्तया साधोरवग्रहात् । मुक्तो वननिकुञ्जेऽथ स्वयं देवी तिरोदधे ॥५८६।। वत्सले बान्धवे साधौ विकारं भेजिवानयम् । उचितं तद्विकारो हि तस्य नाम्नि धुरि स्थितः ॥५८७।। एवं स्थितेऽपि हन्म्येनं कथं न्विति विचिन्तयन् । महताऽभिनिवेशेन नरकायुरपोषयत् ॥५८८॥ काले कियत्यप्येकाकी शबरैः पिच्छकाङ्क्षिभिः । गृध्राऽवतारणार्थं स विषेणो निहितो मृतः ॥५८९।। समुत्पन्नस्तमाख्यायां षष्ठावन्यां स नारकः । द्वाविंशत्यब्धिसंख्यायुरसंख्या वेदनाः सहन् ॥५९०।। श्रीमान्सेनमहामुनिः शमसुखं पीयूषकल्पं पिबन् वन्दित्वा चरणाञ्जिनेश्वरततेः कृत्वा च संलेखनाम् । संगृह्याऽनशनं विशुद्धहृदयस्त्यक्त्वा तनुं जातवांस्त्रिंशत्सागरजीवितस्तु नवमग्रैवेयके निर्जरः ॥५९१।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे सप्तमः समभूद्भवः ।।५९२।। इतश्च भरतेऽत्रैव विश्वकर्मविनिर्मिता । अस्त्ययोध्याऽभिधाऽयोध्या परिपन्थिगणैः पुरी ॥१॥ ययोत्पत्तिभुवा देवाधिदेवानां विनिर्जिता । मन्ये शून्ये स्थिता देवोत्पत्तिभूरमरावती ॥२॥ तत्र मैत्रीबलो नाम नृपो भुजबलोत्कटः । बलोद्दामोऽपि नो यस्य बलो बन्धुसखः समः ||३|| कुमुदं तन्वतो नेत्रानन्दिनो हरतस्तमः । यद्यशःशशिनः स्पष्टः शशः प्रत्यथिदुर्यशः ॥४|| उत्फुल्लमुखपद्माऽस्ति तस्य पद्मावती प्रिया । यत्कान्त्या विजिता पद्मा मन्ये पद्माऽऽश्रयाऽभवत् ॥५|| उर्वी तां च गुणैरुर्वी भुञ्जानस्याऽविरोधतः । भूनेतुर्दक्षिणस्याऽस्याऽतीतः कालः कियानपि ॥६॥ नवमादप्यनवमादथ ग्रैवेयकाच्च्युतः । कुक्षौ पद्मावतीदेव्याः सेनजन्तुरवातरत् ।।७।। अपश्यन्निश्यसौ तस्यां सर: सरसिजाकुलम् । चक्रचक्रसमाकीणं भ्रमद्भमरशोभितम् ।।८।। १. चक्रवाक ख ।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215