Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy
View full book text
________________
૨૧૮
સમણસુત્ત
६७८.
अत्थाओ अत्यंतर-मुवलंभे तं भणंति सुयणाणं । आभिणिबोहियपुव्वं, णियमेण य सद्दयं मूलं ॥५॥ अर्थादर्थान्तर-मुपलम्भः तं भणन्ति श्रुतज्ञानम् । आभिनिवोधिकपूर्वं, नियमेन च शब्दजं मूलम् ||५|| इंदियमणोनिमित्तं, जं विण्णाणं सुयाणुसारेणं । निययतत्थुत्तिसमत्थं, तं भावसुयं मई सेसं ॥६॥ इन्द्रियमनोनिमित्तं, यद्विज्ञानं श्रुतानुसारेण । निजकार्योक्तिसमर्थं, तद् भावश्रुतं मतिः शेषम् ।।६।।
६७९.
६८०.
मइपुव्वं सुयमुत्तं, न मई सुयपुब्विया विसेसोऽयं । पुव्वं पूरणपालण-भावाओ जं मई तस्स ॥७॥ मतिपूर्वं श्रुतमुक्तं, न मतिः श्रुतपूर्विका विशेषोऽयम् । पूर्वं पूरणपालन-भावाद्यद् मतिस्तस्य ।।७।।
६८१.
अवहीयदित्ति ओही, सीमाणाणेत्ति वण्णियं समए । भवगुणपच्चय-विहियं, तमोहिणाण त्ति णं बिंति ॥८॥ अवधीयत इत्यवधिः, सीमाज्ञानमिति वर्णितं समये । भवगुणप्रत्ययविधिकं, तदवधिज्ञानमिति ब्रुवन्ति ।।८।।
६८२.
चिंतियमचिंतियं वा अद्धं चिंतियं अणेयभेयगयं । मणपज्जव त्ति णाणं, जं जाणइ तं तु णरलोए ॥९॥ चिन्तितमचिन्तितं वा, अर्द्धं चिन्तितमनेकभेदगतम् । मनःपर्ययः इति ज्ञानं, यज्जानाति तत्तु नरलोके ।।९।।
६८३.
केवलमेगं सुद्धं, सगलमसाहारणं अणंतं च । पायं च नाणसद्दो, नामसमाणाहिगरणोऽयं ॥१०॥ केवलमेकं शुद्धं, सकलमसाधारणमनन्तं च । प्रायश्च ज्ञानशब्दो, नामसमानाधिकरणोऽयम् ।।१०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281