Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
राम- चिंतयंति तावत्तत्र राजा समागतः तं च विलोक्य सीता स्ववस्त्रेण मुखमाबाद्य भृशं रुदितुं लमा. एवं तां रुदंतीं दृष्ट्वा राजोचे, हे जगिनि ! त्वं कथं रोदिषि ? किं ते दुःखं ? एतानि च ते षण चरित्र नि तवैवांगे तिष्टंतु, त्वं मा विनेषि ? त्वं कस्य प्रिया कस्य च पुत्री ? यस्मिन् वने चैकाकिनी कथं ३१५ तिष्ठसि ? त्वं गर्भवत्यासन्नप्रसवा निर्घृणादपि निर्घृणेन केन दयितेन व्यक्ता ? सर्वे सत्यमाख्याहि? मास्म किष्टाः प्रहं त्वत्कष्टेन कष्टितोऽस्मि तावत्तमंत्री सुमतिर्नामा सीतासमीपे समागत्यैवमत्रवीत, हे सुंदरि ! एष गजवाहनराज्ञो बंधुदेवीराज्ञीकुदयुद्भवो वज्रजंघनामा पुंडरीकपुरेश्वरो महाश्रावको महासत्वः परनारीसहोदरो गजान् गृदीतुं वने समागतोऽभूत्.
छपथ स कृतकृत्यो गजान् गृहीत्वात्र समागतोऽस्ति, छात्रागतश्च त्वां दृष्ट्वा तब दुःखेन दुःखि तः पुनः पुनस्त्वां पृति, यतस्त्वं निर्भीका सत्यमाख्याहि ? इति मंत्रिणोक्ते सीता निर्जीका स्वं वृत्तांतं यथातथमाचख्यौ यथाहं जनकराज्ञः पुत्री जामेडलजगिनी श्रीरामपत्नी लक्षणातृजाया दशरथवधूटी सीतानाम्नी एवं स्वं वृत्तांतमुक्त्वा सा तूष्णीकास्थात्. वज्रजंघोऽप्यूचे हे नगिनि सीते ! यथा तव भ्राता नामंडलस्तथा त्वं मां विद्धि, व्यनस्त्वं ममौकस्यागछ ? यतः स्त्रीणां पतिगृहा
For Private And Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367