Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 337
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir ३३६ राम ग्रीवाद्याश्च वैदेहीं । नमश्चक्रः सनक्तयः ॥१॥ ततः श्रीरामः सीतांप्रत्युवाच हे सीते! त्वं मया चरित्रं खोकोक्त्या त्यक्तासि, तत्त्वं ममापराधं दमव? दं पुष्पक विमानं चाध्याव? मया सहिता च खवेश्मनि चलख ? अत्र कश्चिन्मम दोषो नास्तीति रामोक्तं श्रुत्वा-सीताप्यूचे न ते दोषो । न च लोकस्य कश्चन ।। न चान्यस्यापि कस्यापि । किं तु मत्पूर्वकर्मणां ॥१॥ तथा च-मागा वि. षादनुवनं नुवनैकवीर । निःकारणावगणिता किमियं मयेति ॥ दैवेन केनचिदहं दहने निरस्ता । निस्तारिता तु जवतव हृदि स्थितेन ॥ १॥ पुनः सीता प्रोचे-श्रीरामचंद्र नवदीयहृदालवाले । नाहं स्थिता शुचिगुणामृतपूरितेवि ॥ यत्त्वं पुनर्मम वियोगदवामिदीप्ते । चित्ते चिरं निवसितोऽ. सि ततः कृतः ॥ १॥ ततः सर्वसमदं श्रीरामोऽवोचत्-ताते स्नेहः सती कांता । पौरुषं पवना त्मजे ॥नरते नक्ति जे वीर्य । सेवा सौमित्रिबांधवे ॥१॥ श्त्यायुक्त्वा रामेण पुनः प्रोक्तं हे सीते! अथ त्वं पृतं विमानमारुह ? यथा स्वगृहं यावः. तद्वचनं श्रुत्वा सीता रामंप्रति प्रोचे, हे स्वामिन् पूर्ववने जय जूषणनामा केवव्यस्ति, तस्य समीपे J गम्यते, गत्वा च मुनिवंदनं विधाय ततः स्वेप्सितं करिष्यते, रामेणोक्तमेवं. ततः श्रीरामो लक्ष्मण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367