Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 357
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir ३५६ राम-गलं नाषसे, मददृष्टितो दूरे यादि? अथ कृतांतवदनजीवो देवस्तद्रोधार्थ पुरुषरूपं कृत्वैकां मृतां । चस्त्रिं | महिलां स्कंधे निधाय रामाग्रे समाययो, राम नवाच भो पुरुष! त्वं स्त्रीशवं स्कंधे कथं वहसि? तेनोक्तं नो महापुरुष! स्वयं स्वस्कंधस्थितं मृतकं न वेत्सि, परं मम स्कंधस्थितां मृतां नार्या वे. सि, एवं प्रतिबोधितो रामः षण्मासपर्यते सावधानोऽनवत, प्रकृति चापन्नः.. ततः श्रीरामो राजदोकपरिवृतो बदमणशरीरस्य चंदनादिजिरमिसंस्कारं चकार. ततस्तावुना वपि देवौ जटायुकृतांतवदनौ निजं स्थानं जग्मतुः. बय श्रीरामो दीदां गृहीतुकामः शत्रुघ्नंप्रति राज्यादानायादिशत, शत्रुघ्नो बनाये हे बांधव ! यदि त्वं दीदां प्रतिपत्से तदाहमपि त्वया सह दी दामादास्ये, अथाहं राज्येन किं करोमि ? यथा मर्कटो नालिकेरेण, वानरी मुक्तावल्या. विधवास्त्री कंकणेन, वणिक्खन, बधिरो वीणया, दरिडोलीलया, दिगंबरो दुकूलेन, मुनिराजरणेन, मूर्खः पुस्तकेन, पापी सुकृतेन, अंधोंजनेन, पंढो दयितया, दुर्जन नपकारेण, शाबूरः कमलेन, ग्रामीणः पंमितगोष्ट्या, रजकः पणकयामेण, मदिका यदकर्दमेन, कापुरुषः संग्रामेण, पणांगना निर्धनेन पतिना, तथाहं राज्येन किं करोमि ? ततः श्रीरामो लवपुत्रायानंगदेवाय राज्यं ददौ, स्वयं च मो. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367